ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page247.

Pañcamasikkhāpadaṃ [379] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sattarasavaggiyā bhikkhū sahāyakā honti . te vasantāpi ekato va vasanti pakkamantāpi ekato va pakkamanti . te aññatarasmiṃ saṅghike vihāre seyyaṃ santharitvā taṃ pakkamantā neva uddhariṃsu na uddharāpesuṃ anāpucchā pakkamiṃsu . senāsanaṃ upacikāhi khāyitaṃ hoti . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma sattarasavaggiyā bhikkhū saṅghike vihāre seyyaṃ santharitvā taṃ pakkamantā neva uddharissanti na uddharāpessanti anāpucchā pakkamissanti senāsanaṃ upacikāhi khāyitanti. {379.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā bhikkhū paṭipucchi saccaṃ kira bhikkhave sattarasavagtiyā bhikkhū saṅghike vihāre seyyaṃ santharitvā taṃ pakkamantā neva uddhariṃsu na uddharāpesuṃ anāpucchā pakkamiṃsu senāsanaṃ upacikāhi khāyitanti . saccaṃ bhagavāti. Vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā saṅghike vihāre seyyaṃ santharitvā taṃ pakkamantā neva uddharissanti na uddharāpessanti anāpucchā pakkamissanti senāsanaṃ upacikāhi khāyitaṃ netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca

--------------------------------------------------------------------------------------------- page248.

Pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {379.2} yo pana bhikkhu saṅghike vihāre seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya pācittiyanti. [380] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . saṅghiko nāma vihāro saṅghassa dinno hoti pariccatto . seyyaṃ nāma bhisi cimilikā uttarattharaṇaṃ bhummattharaṇaṃ taṭṭikā cammakhaṇḍo nisīdanaṃ paccattharaṇaṃ tiṇasanthāro paṇṇasanthāro . Santharitvāti sayaṃ santharitvā . santharāpetvāti aññaṃ santharāpetvā. Taṃ pakkamanto neva uddhareyyāti na sayaṃ uddhareyya. Na uddharāpeyyāti na aññaṃ uddharāpeyya . anāpucchaṃ vā gaccheyyāti bhikkhuṃ vā sāmaṇeraṃ vā ārāmikaṃ vā anāpucchā parikkhittassa ārāmassa parikkhepaṃ atikkamantassa āpatti pācittiyassa . aparikkhittassa ārāmassa upacāraṃ atikkamantassa āpatti pācittiyassa. [381] Saṅghike saṅghikasaññī seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya āpatti pācittiyassa . saṅghike vematiko seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya āpatti pācittiyassa . saṅghike puggalikasaññī seyyaṃ santharitvā vā

--------------------------------------------------------------------------------------------- page249.

Santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya āpatti pācittiyassa . vihārassa upacāre vā upaṭṭhānasālāyaṃ vā maṇḍape vā rukkhamūle vā seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya āpatti dukkaṭassa . Mañcaṃ vā pīṭhaṃ vā vihāre vā vihārassa upacāre vā upaṭṭhānasālāyaṃ vā maṇḍape vā rukkhamūle vā santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya na uddharāpeyya anāpucchaṃ vā gaccheyya āpatti dukkaṭassa . Puggalike saṅghikasaññī āpatti dukkaṭassa . puggalike vematiko āpatti dukkaṭassa . puggalike puggalikasaññī aññassa puggalike āpatti dukkaṭassa. Attano puggalike anāpatti. [382] Anāpatti uddharitvā gacchati uddharāpetvā gacchati āpucchaṃ gacchati kenaci palibuddhaṃ hoti sāpekkho gantvā tattha ṭhito āpucchati kenaci palibuddho hoti āpadāsu ummattakassa ādikammikassāti. Pañcamasikkhāpadaṃ niṭṭhitaṃ. --------


             The Pali Tipitaka in Roman Character Volume 2 page 247-249. https://84000.org/tipitaka/read/roman_read.php?B=2&A=4443&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=4443&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=379&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=51              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=379              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7131              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7131              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]