ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page235.

Dutiyasikkhāpadaṃ [358] Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā channo sayaṃ 1- anācāraṃ ācaritvā saṅghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicarati ko āpanno kiṃ āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā channo saṅghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicarissati ko āpanno kiṃ āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti . Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā āyasmantaṃ channaṃ paṭipucchi saccaṃ kira tvaṃ channa saṅghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicarasi ko āpanno .pe. kiṃ bhaṇathāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa saṅghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicarissasi ko āpanno .pe. Kiṃ bhaṇathāti netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave saṅgho channassa bhikkhuno 2- aññavādakaṃ ropetu . evañca pana @Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 atirekapāṭhena bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page236.

Bhikkhave ropetabbaṃ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {358.1} suṇātu me bhante saṅgho ayaṃ channo bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicarati . yadi saṅghassa pattakallaṃ saṅgho channassa bhikkhuno aññavādakaṃ ropeyya . esā ñatti. {358.2} Suṇātu me bhante saṅgho ayaṃ channo bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicarati . saṅgho channassa bhikkhuno aññavādakaṃ ropeti . yassāyasmato khamati channassa bhikkhuno aññavādakassa ropanā so tuṇhassa yassa nakkhamati so bhāseyya. {358.3} Ropitaṃ saṅghena channassa bhikkhuno aññavādakaṃ . Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [359] Athakho bhagavā āyasmantaṃ channaṃ anekapariyāyena vigarahitvā dubbharatāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {359.1} aññavādake pācittiyanti . evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [360] Tena kho pana samayena āyasmā channo saṅghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicaranto āpattiṃ āpajjissāmīti tuṇhībhūto saṅghaṃ viheseti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā channo saṅghamajjhe āpattiyā anuyuñjiyamāno tuṇhībhūto saṅghaṃ

--------------------------------------------------------------------------------------------- page237.

Vihesessatīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Athakho bhagavā āyasmantaṃ channaṃ paṭipucchi saccaṃ kira tvaṃ channa saṅghamajjhe āpattiyā anuyuñjiyamāno tuṇhībhūto saṅghaṃ vihesesīti . Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa saṅghamajjhe āpattiyā anuyuñjiyamāno tuṇhībhūto saṅghaṃ vihesessasi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave saṅgho channassa bhikkhuno 1- vihesakaṃ ropetu . evañca pana bhikkhave ropetabbaṃ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {360.1} suṇātu me bhante saṅgho ayaṃ channo bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno tuṇhībhūto saṅghaṃ viheseti . yadi saṅghassa pattakallaṃ saṅgho channassa bhikkhuno vihesakaṃ ropeyya. Esā ñatti. {360.2} Suṇātu me bhante saṅgho ayaṃ channo bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno tuṇhībhūto saṅghaṃ viheseti . saṅgho channassa bhikkhuno vihesakaṃ ropeti . yassāyasmato khamati channassa bhikkhuno vihesakassa ropanā so tuṇhassa yassa nakkhamati so bhāseyya. {360.3} Ropitaṃ saṅghena channassa bhikkhuno vihesakaṃ. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [361] Athakho bhagavā āyasmantaṃ channaṃ anekapariyāyena vigarahitvā @Footnote: 1 atirekapāṭhena bhavitabbaṃ.

--------------------------------------------------------------------------------------------- page238.

Dubbharatāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {361.1} aññavādake vihesake pācittiyanti. [362] Aññavādako nāma saṅghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjiyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo aññenaññaṃ paṭicarati ko āpanno kiṃ āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti eso aññavādako nāma. [363] Vihesako nāma saṅghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjiyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo tuṇhībhūto saṅghaṃ viheseti eso vihesako nāma. [364] Aropite aññavādake saṅghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjiyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo aññenaññaṃ paṭicarati ko āpanno kiṃ āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti āpatti dukkaṭassa . Aropite vihesake saṅghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjiyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo tuṇhībhūto saṅghaṃ viheseti āpatti dukkaṭassa. [365] Ropite aññavādake saṅghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjiyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo aññenaññaṃ paṭicarati ko āpanno .pe. kiṃ bhaṇathāti āpatti

--------------------------------------------------------------------------------------------- page239.

Pācittiyassa . ropite vihesake saṅghamajjhe vatthusmiṃ vā āpattiyā vā anuyuñjiyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo tuṇhībhūto saṅghaṃ viheseti āpatti pācittiyassa. [366] Dhammakamme dhammakammasaññī aññavādake vihesake āpatti pācittiyassa . dhammakamme vematiko aññavādake vihesake āpatti pācittiyassa . dhammakamme adhammakammasaññī aññavādake vihesake āpatti pācittiyassa . adhammakamme dhammakammasaññī āpatti dukkaṭassa . adhammakamme vematiko āpatti dukkaṭassa . adhammakamme adhammakammasaññī āpatti dukkaṭassa. [367] Anāpatti ajānanto pucchati gilāno [1]- na katheti saṅghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatīti na katheti saṅghabhedo vā saṅgharāji vā bhavissatīti na katheti adhammena vā vaggena vā na kammārahassa vā kammaṃ karissatīti na katheti ummattakassa ādikammikassāti. Dutiyasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1 Ma. vā.


             The Pali Tipitaka in Roman Character Volume 2 page 235-239. https://84000.org/tipitaka/read/roman_read.php?B=2&A=4223&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=4223&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=358&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=48              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=358              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6897              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6897              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]