ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page23.

Catutthasikkhāpadaṃ [42] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmato udāyissa purāṇadutiyikā bhikkhunīsu pabbajitā hoti . sā bhikkhunī 1- āyasmato udāyissa santike abhikkhaṇaṃ āgacchati . āyasmāpi udāyi 2- tassā bhikkhuniyā santike abhikkhaṇaṃ gacchati . Tena kho pana samayena āyasmā udāyi tassā bhikkhuniyā santike bhattavissaggaṃ karoti . athakho āyasmā udāyi pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sā bhikkhunī tenupasaṅkami upasaṅkamitvā tassā bhikkhuniyā purato aṅgajātaṃ vivaritvā āsane nisīdi . Sāpi kho bhikkhunī āyasmato udāyissa purato aṅgajātaṃ vivaritvā āsane nisīdi. {42.1} Athakho āyasmā udāyi sāratto va 3- tassā bhikkhuniyā aṅgajātaṃ upanijjhāyi . tassa aṅgajātato 4- asuci mucci . Athakho āyasmā udāyi taṃ bhikkhuniṃ etadavoca gaccha bhagini udakaṃ āhara antaravāsakaṃ dhovissāmīti . āharayya ahameva dhovissāmīti. Athakho 5- sā bhikkhunī tassa 5- taṃ asuciṃ ekadesaṃ mukhena aggahesi ekadesaṃ aṅgajāte pakkhipi . sā tena gabbhaṃ gaṇhi . @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi . 2 Ma. udāyī. evamuparipi . 3 Ma. Yu. sāratto. @4 Ma. Yu. ayaṃ pāṭho natthi . 5-5 Ma. Yu. ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page24.

Bhikkhuniyo evamāhaṃsu ayaṃ bhikkhunī abrahmacārinī ayaṃ gabbhinīti 1- . Nāhaṃ ayye abrahmacārinīti . athakho 2- sā bhikkhunī 2- bhikkhunīnaṃ etamatthaṃ ārocesi . bhikkhuniyo ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyo udāyi bhikkhuniyā purāṇacīvaraṃ dhovāpessatīti . Athakho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā udāyi bhikkhuniyā purāṇacīvaraṃ dhovāpessatīti . athakho te bhikkhū [3]- bhagavato etamatthaṃ ārocesuṃ. {42.2} Athakho bhagavā .pe. āyasmantaṃ udāyiṃ paṭipucchi saccaṃ kira tvaṃ udāyi bhikkhuniyā purāṇacīvaraṃ dhovāpesīti . saccaṃ bhagavāti. Ñātikā te udāyi aññātikāti . aññātikā bhagavāti . Aññātako moghapurisa aññātikāya na jānāti paṭirūpaṃ vā appaṭirūpaṃ vā pāsādikaṃ vā appāsādikaṃ 4- vā tattha hi nāma tvaṃ moghapurisa aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpessasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {42.3} yo pana bhikkhu aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpeyya vā rajāpeyya vā ākoṭāpeyya vā nissaggiyaṃ pācittiyanti. @Footnote: 1 Ma. Yu. abrahmacārinī ayaṃ bhikkhunī gabbhinīti . 2-2 Ma. Yu. ime pāṭhā natthi. @3 Ma. āyasmantaṃ udāyiṃ anekapariyāyena vigarahitvā ... . 4 Ma. apasādikaṃ.

--------------------------------------------------------------------------------------------- page25.

[43] Yo panāti yo yādiso .pe. bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . aññātikā nāma mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā . bhikkhunī nāma ubhato saṅghe upasampannā . purāṇacīvaraṃ nāma sakiṃ nivatthaṃpi sakiṃ pārutaṃpi. Dhovāti 1- āpatti dukkaṭassa . dhotaṃ 2- nissaggiyaṃ hoti. Rajāti āṇāpeti 3- āpatti dukkaṭassa . rattaṃ 4- nissaggiyaṃ hoti . Ākoṭehīti āṇāpeti 5- āpatti dukkaṭassa . sakiṃ pāṇippahāraṃ 6- vā muggarappahāraṃ 7- vā dinne nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā . evañca pana bhikkhave nissajjitabbaṃ .pe. idaṃ me bhante purāṇacīvaraṃ aññātikāya bhikkhuniyā dhovāpitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. Dadeyyāti .pe. Dadeyyunti .pe. Āyasmato dammīti. [44] Aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti nissaggiyaṃ pācittiyaṃ . aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti rajāpeti nissaggiyena āpatti dukkaṭassa . @Footnote: 1 Rā. dhovāpeyyāti dhovāhīti āṇāpeti. Po. Ma. Yu. dhovāti āṇāpeti. @2 Rā. dhovāpitaṃ . 3 Rā. rajāpeyyāti rajāhīti āṇāpeti . 4 Rā. rajjitaṃ. @5 Rā. ākoṭāpeyyāti ākoṭehīti āṇāpeti . 6 pāṇippahāretipi pāṭho. @7 muggarappahāretipi pāṭho.

--------------------------------------------------------------------------------------------- page26.

Aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti ākoṭāpeti nissaggiyena āpatti dukkaṭassa . aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti rajāpeti ākoṭāpeti nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ. {44.1} Aññātikāya aññātikasaññī purāṇacīvaraṃ rajāpeti nissaggiyaṃ pācittiyaṃ . aññātikāya aññātikasaññī purāṇacīvaraṃ rajāpeti ākoṭāpeti nissaggiyena āpatti dukkaṭassa . aññātikāya aññātikasaññī purāṇacīvaraṃ rajāpeti dhovāpeti nissaggiyena āpatti dukkaṭassa . aññātikāya aññātikasaññī purāṇacīvaraṃ rajāpeti ākoṭāpeti dhovāpeti nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ. {44.2} Aññātikāya aññātikasaññī purāṇacīvaraṃ ākoṭāpeti nissaggiyaṃ pācittiyaṃ . aññātikāya aññātikasaññī purāṇacīvaraṃ ākoṭāpeti dhovāpeti nissaggiyena āpatti dukkaṭassa . Aññātikāya aññātikasaññī purāṇacīvaraṃ ākoṭāpeti rajāpeti nissaggiyena āpatti dukkaṭassa . aññātikāya aññātikasaññī purāṇacīvaraṃ ākoṭāpeti dhovāpeti rajāpeti nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ. {44.3} Aññātikāya vematiko .pe. aññātikāya ñātikasaññī .pe. aññassa purāṇacīvaraṃ dhovāpeti āpatti dukkaṭassa . nisīdana- paccattharaṇaṃ dhovāpeti āpatti dukkaṭassa . ekato upasampannāya dhovāpeti āpatti dukkaṭassa . ñātikāya aññātikasaññī āpatti

--------------------------------------------------------------------------------------------- page27.

Dukkaṭassa . ñātikāya vematiko āpatti dukkaṭassa . ñātikāya ñātikasaññī anāpatti. [45] Anāpatti ñātikāya dhovantiyā aññātikā dutiyā hoti avuttā dhovati aparibhuttaṃ dhovāpeti cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ dhovāpeti sikkhamānāya sāmaṇeriyā utmattakassa ādikammikassāti. Catutthasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 23-27. https://84000.org/tipitaka/read/roman_read.php?B=2&A=402&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=402&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=42&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=42              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3911              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3911              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]