ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page117.

Tatiyasikkhāpadaṃ [138] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā pilindavaccho rājagahe pabbhāraṃ sodhāpeti lenaṃ kattukāmo . Athakho rājā māgadho seniyo bimbisāro yenāyasmā pilindavaccho tenupasaṅkami upasaṅkamitvā āyasmantaṃ pilindavacchaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ pilindavacchaṃ etadavoca kiṃ bhante thero kārāpetīti. Pabbhāraṃ mahārāja sodhāpemi lenaṃ kattukāmoti. {138.1} Attho bhante ayyassa ārāmikenāti . na kho mahārāja bhagavatā ārāmiko anuññātoti . tenahi bhante bhagavantaṃ paṭipucchitvā mama āroceyyāthāti . evaṃ mahārājāti kho āyasmā pilindavaccho rañño māgadhassa seniyassa bimbisārassa paccassosi . Athakho āyasmā pilindavaccho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . athakho rājā māgadho seniyo bimbisāro āyasmatā pilindavacchena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā āyasmantaṃ pilindavacchaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . Athakho āyasmā pilindavaccho bhagavato santike dūtaṃ pāhesi rājā

--------------------------------------------------------------------------------------------- page118.

Bhante māgadho seniyo bimbisāro ārāmikaṃ dātukāmo kathaṃ nu kho bhante paṭipajjitabbanti . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā 1- dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave ārāmikanti . dutiyampi kho rājā māgadho seniyo bimbisāro yenāyasmā pilindavaccho tenupasaṅkami upasaṅkamitvā āyasmantaṃ pilindavacchaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ pilindavacchaṃ etadavoca anuññāto bhante bhagavatā ārāmikoti . evaṃ mahārājāti . tenahi bhante ayyassa ārāmikaṃ dammīti. {138.2} Athakho rājā māgadho seniyo bimbisāro āyasmato pilindavacchassa ārāmikaṃ paṭissuṇitvā vissaritvā cirena satiṃ paṭilabhitvā aññataraṃ sabbatthakaṃ mahāmattaṃ āmantesi yo mayā bhaṇe ayyassa ārāmiko paṭissuto dinno so ārāmikoti . Na kho deva ayyassa ārāmiko dinnoti . kīvaciraṃ nu kho bhaṇe ito ratti 2- hotīti . athakho so mahāmatto rattiyo gaṇetvā 3- rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca pañca deva rattisatānīti . tenahi bhaṇe ayyassa pañca ārāmikasatāni dehīti 4- . evaṃ devāti kho so mahāmatto rañño māgadhassa seniyassa bimbisārassa paṭissuṇitvā āyasmato pilindavacchassa pañca ārāmikasatāni @Footnote: 1 Ma. Yu. idaṃ pāṭhadvayaṃ natthi . 2 Ma. hi taṃ. Yu. hitaṃ. @3 Ma. Yu. vigaṇetvā . 4 Yu. dethāti.

--------------------------------------------------------------------------------------------- page119.

Adāsi 1- . pāṭiyekko gāmo nivisi . ārāmikagāmakotipi naṃ āhaṃsu pilindavacchagāmakotipi 2- naṃ āhaṃsu. [139] Tena kho pana samayena āyasmā pilindavaccho tasmiṃ gāmake kulupako hoti . athakho āyasmā pilindavaccho pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya pilindavacchagāmakaṃ piṇḍāya pāvisi . tena kho pana samayena tasmiṃ gāmake ussavo hoti. Dārakā 3- alaṅkatā mālākitā kīḷanti . athakho āyasmā pilindavaccho pilindavacchagāmake sapadānaṃ piṇḍāya caramāno yena aññatarassa ārāmikassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi. {139.1} Tena kho pana samayena tassā ārāmikiniyā dhītā aññe dārake alaṅkate mālākite passitvā rodati mālaṃ me detha alaṅkāraṃ me dethāti . athakho āyasmā pilindavaccho taṃ ārāmikiniṃ etadavoca kissāyaṃ dārikā rodatīti . Ayaṃ bhante dārikā aññe dārake alaṅkate mālākite passitvā rodati mālaṃ me detha alaṅkāraṃ me dethāti kuto amhākaṃ duggatānaṃ mālā kuto alaṅkāroti . athakho āyasmā pilindavaccho aññataraṃ tiṇaṇḍūpakaṃ 4- gahetvā taṃ ārāmikiniṃ etadavoca handimaṃ tiṇaṇḍūpakaṃ tassā dārikāya sīse paṭimuñcāhīti 5- . athakho @Footnote: 1 Ma. Yu. pādāsi . 2 Ma. Yu. pilindagāmakotipi . 3 Ma. Yu. dārikā. @4 Ma. Yu. tiṇaṇḍupakaṃ. evamuparipi . 5 Ma. Yu. paṭimuñcāti.

--------------------------------------------------------------------------------------------- page120.

Sā ārāmikinī taṃ tiṇaṇḍūpakaṃ gahetvā tassā dārikāya sīse paṭimuñci. Sā ahosi suvaṇṇamālā abhirūpā dassanīyā pāsādikā . Natthi tādisā raññopi antepure suvaṇṇamālā . manussā rañño māgadhassa seniyassa bimbisārassa ārocesuṃ amukassa deva ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā natthi tādisā devassāpi antepure suvaṇṇamālā kuto tassa duggatassa nissaṃsayaṃ corikāya ābhatāti. {139.2} Athakho rājā māgadho seniyo bimbisāro taṃ ārāmikakulaṃ bandhāpesi . dutiyampi kho āyasmā pilindavaccho pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya pilindavacchagāmakaṃ piṇḍāya pāvisi pilindavacchagāmake sapadānaṃ piṇḍāya caramāno yena tassa ārāmikassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paṭivissake pucchi kahaṃ idaṃ ārāmikakulaṃ gatanti . etissā bhante suvaṇṇamālāya kāraṇā raññā bandhāpitanti. {139.3} Athakho āyasmā pilindavaccho yena rañño māgadhassa seniyassa bimbisārassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho rājā māgadho seniyo bimbisāro yenāyasmā pilindavaccho tenupasaṅkami upasaṅkamitvā āyasmantaṃ pilindavacchaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ āyasmā pilindavaccho etadavoca kissa mahārāja

--------------------------------------------------------------------------------------------- page121.

Ārāmikakulaṃ bandhāpitanti . tassa bhante ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā natthi tādisā amhākaṃpi antepure suvaṇṇamālā kuto tassa duggatassa nissaṃsayaṃ corikāya ābhatāti . athakho āyasmā pilindavaccho rañño māgadhassa seniyassa bimbisārassa pāsādaṃ suvaṇṇanti adhimucci . so ahosi sabbasovaṇṇamayo . idaṃ pana te mahārāja tāvabahuṃ suvaṇṇaṃ kutoti . aññātaṃ bhante ayyasseveso 1- iddhānubhāvoti taṃ ārāmikakulaṃ muñcāpesi. [140] Manussā ayyena kira pilindavacchena sarājikāya parisāya uttarimanussadhammaṃ iddhipāṭihāriyaṃ 2- dassitanti attamanā abhippasannā āyasmato pilindavacchassa pañca bhesajjāni abhihariṃsu seyyathīdaṃ sappi navanītaṃ telaṃ madhu phāṇitaṃ . Pakatiyāpicāyasmā pilindavaccho lābhī hoti pañcannaṃ bhesajjānaṃ laddhaṃ laddhaṃ parisāya vissajjeti . parisā cassa hoti bāhullikā laddhaṃ laddhaṃ kolambepi ghaṭepi pūretvā paṭisāmeti parissāvanānipi thavikāyopi pūretvā vātapānesu laggeti . tāni olīnavilīnāni tiṭṭhanti . undurehipi vihārā okiṇṇavikiṇṇā honti . manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti antokoṭṭhāgārikā ime samaṇā sakyaputtiyā seyyathāpi rājā māgadho seniyo @Footnote: 1 Yu. ayyassa so . 2 iddhippāṭihāriyanti amhākaṃ mati.

--------------------------------------------------------------------------------------------- page122.

Bimbisāroti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū evarūpāya bāhullāya cetessantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira bhikkhave bhikkhū evarūpāya bāhullāya cetentīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā evarūpāya bāhullāya cetessanti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {140.1} yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni seyyathīdaṃ sappi navanītaṃ telaṃ madhu phāṇitaṃ . tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni taṃ atikkāmayato nissaggiyaṃ pācittiyanti. [141] Yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjānīti sappi nāma gosappi vā ajikāsappi vā mahisasappi 1- vā . yesaṃ maṃsaṃ kappati tesaṃ sappi. Navanītaṃ nāma tesaṃyeva navanītaṃ. Telaṃ nāma tilatelaṃ sāsapatelaṃ madhukatelaṃ eraṇḍatelaṃ vasātelaṃ . Madhu nāma makkhikāmadhu . phāṇitaṃ nāma ucchumhā nibbattaṃ . tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbānīti sattāhaparamatā paribhuñjitabbāni . taṃ atikkāmayato @Footnote: 1 Ma. mahiṃsasappi. Yu. māhisaṃ vā sappi.

--------------------------------------------------------------------------------------------- page123.

Nissaggiyaṃ hoti 1- aṭṭhame aruṇuggamane nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā . evañca pana bhikkhave nissajjitabbaṃ .pe. idaṃ me bhante bhesajjaṃ sattāhātikkantaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. Dadeyyunti .pe. Āyasmato dammīti. [142] Sattāhātikkante atikkantasaññī nissaggiyaṃ pācittiyaṃ . Sattāhātikkante vematiko nissaggiyaṃ pācittiyaṃ . sattāhātikkante anatikkantasaññī nissaggiyaṃ pācittiyaṃ . anadhiṭṭhite anadhiṭṭhitasaññī nissaggiyaṃ pācittiyaṃ . avissajjite vissajjitasaññī nissaggiyaṃ pācittiyaṃ . anaṭṭhe naṭṭhasaññī nissaggiyaṃ pācittiyaṃ . avinaṭṭhe vinaṭṭhasaññī nissaggiyaṃ pācittiyaṃ . adaḍḍhe daḍḍhasaññī nissaggiyaṃ pācittiyaṃ. Avilutte viluttasaññī nissaggiyaṃ pācittiyaṃ. [143] Nissaṭṭhaṃ paṭilabhitvā na kāyikena paribhogena paribhuñjitabbaṃ na ajjhoharitabbaṃ . padīpe vā kāḷavaṇṇe vā upanetabbaṃ. Aññena bhikkhunā kāyikena paribhogena paribhuñjitabbaṃ na ajjhoharitabbaṃ . Sattāhānatikkante atikkantasaññī āpatti dukkaṭassa . Sattāhānatikkante vematiko āpatti dukkaṭassa . sattāhānatikkante anatikkantasaññī anāpatti. @Footnote: 1 ito paraṃ sabbattha itisaddo dissati. so atirekoti veditabbo. tassa @atirekatā paṭhamakaṭhinasikkhāpade vuttanayena veditabbā.

--------------------------------------------------------------------------------------------- page124.

[144] Anāpatti antosattāhaṃ adhiṭṭheti vissajjeti nassati vinassati dayhati acchinditvā gaṇhāti 1- vissāsaṃ gaṇhāti 2- anupasampannassa cattena vantena muttena anapekkho datvā paṭilabhitvā paribhuñjati ummattakassa ādikammikassāti. Tatiyasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1-2 Ma. Yu. gaṇhanti.


             The Pali Tipitaka in Roman Character Volume 2 page 117-124. https://84000.org/tipitaka/read/roman_read.php?B=2&A=2058&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=2058&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=138&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=138              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5277              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5277              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]