ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page107.

Dutiyasikkhāpadaṃ [128] Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme . tena kho pana samayena aññatarena kumbhakārena bhikkhū pavāritā honti yesaṃ ayyānaṃ pattena attho ahaṃ pattenāti. Tena kho pana samayena bhikkhū na mattaṃ jānitvā bahū patte viññāpenti. Yesaṃ khuddakā pattā te mahante patte viññāpenti. Yesaṃ mahantā pattā te khuddake patte viññāpenti . Athakho so kumbhakāro bhikkhūnaṃ bahū patte karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ attanāpi na yāpeti puttadārāpissa kilamanti. {128.1} Manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā bahū patte viññāpessanti ayaṃ imesaṃ bahū patte karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ attanāpi na yāpeti puttadārāpissa kilamantīti. {128.2} Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhū na mattaṃ jānitvā bahū patte viññāpessantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . saccaṃ kira bhikkhave bhikkhū na mattaṃ jānitvā

--------------------------------------------------------------------------------------------- page108.

Bahū patte viññāpentīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā na mattaṃ jānitvā bahū patte viññāpessanti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave patto viññāpetabbo yo viññāpeyya āpatti dukkaṭassa 1-. [129] Tena kho pana samayena aññatarassa bhikkhuno patto bhinno hoti . athakho so bhikkhu bhagavatā paṭikkhittaṃ pattaṃ viññāpetunti kukkuccāyanto na viññāpeti hatthesu piṇḍāya carati . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā hatthesu piṇḍāya carissanti seyyathāpi titthiyāti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave naṭṭhapattassa vā bhinnapattassa vā pattaṃ viññāpetunti. [130] Tena kho pana samayena chabbaggiyā bhikkhū bhagavatā anuññātaṃ naṭṭhapattassa vā bhinnapattassa vā pattaṃ viññāpetunti te 2- appamattakenapi bhinnena appamattakenapi chiddena appamattakenapi khaṇḍena appamattakenapi vilikhitakena na mattaṃ jānitvā bahū patte @Footnote: 1 Ma. Yu. itisaddo dissati . 2 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page109.

Viññāpenti 1- . athakho so kumbhakāro bhikkhūnaṃ tatheva bahū patte karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ attanāpi na yāpeti puttadārāpissa kilamanti . manussā tatheva ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā bahū patte viññāpessanti ayaṃ imesaṃ bahū patte karonto na sakkoti aññaṃ vikkāyikaṃ bhaṇḍaṃ kātuṃ attanāpi na yāpeti puttadārāpissa kilamantīti. {130.1} Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū appamattakenapi bhinnena appamattakenapi chiddena appamattakenapi khaṇḍena appamattakenapi vilikhitakena na mattaṃ jānitvā bahū patte viññāpessantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Saccaṃ kira tumhe bhikkhave appamattakenapi bhinnena appamattakenapi chiddena appamattakenapi khaṇḍena appamattakenapi vilikhitakena na mattaṃ jānitvā 2- bahū patte viññāpethāti. Saccaṃ bhagavāti. {130.2} Vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā appamattakenapi bhinnena appamattakenapi chiddena appamattakenapi khaṇḍena appamattakenapi vilikhitakena na @Footnote: 1 Ma. Yu. te appamattakenapi bhinnena appamattakenapi khaṇḍena @vilikhitamattenapi bahū patte viññāpenti. evamuparipi. @2 Ma. na mattaṃ jānitvāti pāṭho natthi. evamuparipi.

--------------------------------------------------------------------------------------------- page110.

Mattaṃ jānitvā bahū patte viññāpessatha netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha yo pana bhikkhu ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpeyya nissaggiyaṃ pācittiyaṃ . tena bhikkhunā so patto bhikkhuparisāya nissajjitabbo. {130.3} Yo ca tassā bhikkhuparisāya pattapariyanto so ca tassa bhikkhuno padātabbo ayante bhikkhu patto yāva bhedanāya dhāretabboti. Ayaṃ tattha sāmīcīti. [131] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . ūnapañcabandhano nāma patto abandhano vā ekabandhano vā dvibandhano vā tibandhano vā catubbandhano vā. Abandhanokāso nāma patto yassa dvaṅgulā rāji na hoti . Bandhanokāso nāma patto yassa dvaṅgulā rāji hoti . navo nāma patto viññattiṃ upādāya vuccati. {131.1} Cetāpeyyāti viññāpeti payoge dukkaṭaṃ paṭilābhena nissaggiyo hoti saṅghamajjhe nissajjitabbo . sabbeheva adhiṭṭhitapattaṃ gahetvā sannipatitabbaṃ . na lāmako patto adhiṭṭhātabbo mahagghaṃ pattaṃ gahessāmīti . sace lāmakaṃ pattaṃ adhiṭṭheti mahagghaṃ pattaṃ gahessāmīti āpatti dukkaṭassa. Evañca pana bhikkhave nissajjitabbo.

--------------------------------------------------------------------------------------------- page111.

[132] Tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ayaṃ me bhante patto ūnapañcabandhanena pattena cetāpito nissaggiyo imāhaṃ saṅghassa nissajjāmīti . nissajjitvā āpatti desetabbā . byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā . pañcahaṅgehi samannāgato bhikkhu pattagāhāpako sammannitabbo yo na chandāgatiṃ gaccheyya na dosāgatiṃ gaccheyya na mohāgatiṃ gaccheyya na bhayāgatiṃ gaccheyya gahitāgahitañca jāneyya . evañca pana bhikkhave sammannitabbo . paṭhamaṃ bhikkhu yācitabbo . yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {132.1} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ pattagāhāpakaṃ sammanneyya. Esā ñatti. {132.2} Suṇātu me bhante saṅgho saṅgho itthannāmaṃ bhikkhuṃ pattagāhāpakaṃ sammannati . yassāyasmato khamati itthannāmassa bhikkhuno pattagāhāpakassa sammati so tuṇhassa yassa nakkhamati so bhāseyya. {132.3} Sammato saṅghena itthannāmo bhikkhu pattagāhāpako . khamati saṅghassa . tasmā tuṇhī evametaṃ dhārayāmīti . tena sammatena bhikkhunā patto gāhetabbo . thero vattabbo gaṇhātu bhante thero pattanti . sace thero gaṇhāti therassa patto dutiyassa gāhetabbo na ca tassa anuddayatāya

--------------------------------------------------------------------------------------------- page112.

Na gahetabbo yo na gaṇheyya āpatti dukkaṭassa . apattakassa na gāhetabbo . eteneva upāyena yāva saṅghanavakā gāhetabbo. Yo ca tassā bhikkhuparisāya pattapariyanto so ca tassa bhikkhuno padātabbo ayante bhikkhu patto yāva bhedanāya dhāretabboti. {132.4} Tena bhikkhunā so patto na adese nikkhipitabbo na abhogena paribhuñjitabbo na vissajjetabbo kathāyaṃ patto nasseyya vā vinasseyya vā bhijjeyya vāti sace adese vā nikkhipati abhogena vā paribhuñjati vissajjeti vā āpatti dukkaṭassa. {132.5} Ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā. [133] Abandhanena pattena abandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . abandhanena pattena ekabandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . abandhanena pattena dvibandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . abandhanena pattena tibandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . abandhanena pattena catubbandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ. {133.1} Ekabandhanena pattena abandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . ekabandhanena pattena ekabandhanaṃ pattaṃ cetāpati nissaggiyaṃ pācittiyaṃ . ekabandhanena pattena dvibandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . ekabandhanena pattena tibandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . ekabandhanena pattena catubbandhanaṃ

--------------------------------------------------------------------------------------------- page113.

Pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . dvibandhanena pattena abandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ. {133.2} Dvibandhanena pattena ekabandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . dvibandhanena pattena dvibandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . dvibandhanena pattena tibandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . dvibandhanena pattena catubbandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ. {133.3} Tibandhanena pattena abandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . tibandhanena pattena ekabandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . tibandhanena pattena dvibandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . tibandhanena pattena tibandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . tibandhanena pattena catubbandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ. {133.4} Catubbandhanena pattena abandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . catubbandhanena pattena ekabandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . catubbandhanena pattena dvibandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . catubbandhanena pattena tibandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . catubbandhanena pattena catubbandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ. [134] Abandhanena pattena abandhanokāsaṃ pattaṃ ... Ekabandhanokāsaṃ pattaṃ ... dvibandhanokāsaṃ pattaṃ ... tibandhanokāsaṃ pattaṃ ...

--------------------------------------------------------------------------------------------- page114.

Catubbandhanokāsaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . ekabandhanena pattena abandhanokāsaṃ pattaṃ ... ekabandhanokāsaṃ pattaṃ ... Dvibandhanokāsaṃ pattaṃ ... tibandhanokāsaṃ pattaṃ ... catubbandhanokāsaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . dvibandhanena abandhanokāsaṃ pattaṃ ... ekabandhanokāsaṃ pattaṃ ... dvibandhanokāsaṃ pattaṃ ... Tibandhanokāsaṃ pattaṃ ... catubbandhanokāsaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . tibandhanena pattena abandhanokāsaṃ pattaṃ ... Ekabandhanokāsaṃ pattaṃ ... Dvibandhanokāsaṃ pattaṃ ... Tibandhanokāsaṃ pattaṃ ... Catubbandhanokāsaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ. Catubbandhanena pattena abandhanokāsaṃ pattaṃ ... Ekabandhanokāsaṃ pattaṃ ... Dvibandhanokāsaṃ pattaṃ ... Tibandhanokāsaṃ pattaṃ ... Catubbandhanokāsaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ. [135] Abandhanokāsena pattena abandhanaṃ pattaṃ ... Ekabandhanaṃ pattaṃ ... dvibandhanaṃ pattaṃ ... tibandhanaṃ pattaṃ ... Catubbandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . ekabandhanokāsena pattena abandhanaṃ pattaṃ ... ekabandhanaṃ pattaṃ ... Dvibandhanaṃ pattaṃ ... Tibandhanaṃ pattaṃ ... catubbandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . Dvibandhanokāsena pattena abandhanaṃ pattaṃ ... ekabandhanaṃ pattaṃ ... Dvibandhanaṃ pattaṃ ... tibandhanaṃ pattaṃ ... catubbandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . tibandhanokāsena pattena abandhanaṃ pattaṃ ...

--------------------------------------------------------------------------------------------- page115.

Ekabandhanaṃ pattaṃ ... dvibandhanaṃ pattaṃ ... Tibandhanaṃ pattaṃ ... Catubbandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . catubbandhanokāsena pattena abandhanaṃ pattaṃ ... ekabandhanaṃ pattaṃ ... dvibandhanaṃ pattaṃ ... tibandhanaṃ pattaṃ ... catubbandhanaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ. [136] Abandhanokāsena pattena abandhanokāsaṃ pattaṃ ... Ekabandhanokāsaṃ pattaṃ ... dvibandhanokāsaṃ pattaṃ ... tibandhanokāsaṃ pattaṃ ... catubbandhanokāsaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . Ekabandhanokāsena pattena abandhanokāsaṃ pattaṃ ... ekabandhanokāsaṃ pattaṃ ... dvibandhanokāsaṃ pattaṃ ... tibandhanokāsaṃ pattaṃ ... Catubbandhanokāsaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . Dvibandhanokāsena pattena abandhanokāsaṃ pattaṃ ... ekabandhanokāsaṃ pattaṃ ... dvibandhanokāsaṃ pattaṃ ... tibandhanokāsaṃ pattaṃ ... Catubbandhanokāsaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . Tibandhanokāsena pattena abandhanokāsaṃ pattaṃ ... ekabandhanokāsaṃ pattaṃ ... dvibandhanokāsaṃ pattaṃ ... tibandhanokāsaṃ pattaṃ ... Catubbandhanokāsaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ . Catubbandhanokāsena pattena abandhanokāsaṃ pattaṃ ... Ekabandhanokāsaṃ pattaṃ ... dvibandhanokāsaṃ pattaṃ ... tibandhanokāsaṃ pattaṃ ... Catubbandhanokāsaṃ pattaṃ cetāpeti nissaggiyaṃ pācittiyaṃ.

--------------------------------------------------------------------------------------------- page116.

[137] Anāpatti naṭṭhapattassa bhinnapattassa ñātakānaṃ pavāritānaṃ aññassatthāya attano dhanena ummattakassa ādikammikassāti. Dutiyasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 107-116. https://84000.org/tipitaka/read/roman_read.php?B=2&A=1871&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=1871&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=128&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=128              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5220              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5220              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]