ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Dasamasikkhāpadaṃ
     [113]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena āyasmā upanando
sakyaputto  paṭṭho  hoti  cīvarakammaṃ  kātuṃ  .  so  paṭapilotikānaṃ saṅghāṭiṃ
karitvā   surattaṃ   suparikammakataṃ   katvā   pārupi  .   athakho  aññataro
paribbājako   mahagghaṃ  paṭaṃ  pārupitvā  yenāyasmā  upanando  sakyaputto
tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   upanandaṃ  sakyaputtaṃ  etadavoca
sundarā  kho  tyāyaṃ  āvuso  saṅghāṭi  1- dehi me paṭenāti. Jānāhi
āvusoti. Āmāvuso jānāmīti. Handāvusoti adāsi.
     {113.1}   Athakho   so   paribbājako   taṃ  saṅghāṭiṃ  pārupitvā
paribbājakārāmaṃ     agamāsi     .    paribbājakā    taṃ    paribbājakaṃ
etadavocuṃ   sundarā   kho   tyāyaṃ   āvuso   saṅghāṭi   kuto   tayā
laddhāti   .   tena  me  āvuso  paṭena  parivaṭṭitāti  2-  .  katihipi
tyāyaṃ   āvuso   saṅghāṭi   bhavissati   soyeva   te  paṭo  varoti .
Athakho   so   paribbājako   saccaṃ   kho   paribbājakā   āhaṃsu  katihipi
myāyaṃ   saṅghāṭi   bhavissati   soyeva   me   paṭo  varoti  yenāyasmā
upanando     sakyaputto     tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
upanandaṃ   sakyaputtaṃ   etadavoca   handa   te   āvuso   saṅghāṭiṃ  3-
dehi   me   paṭanti   .   nanu   tvaṃ   āvuso  mayā  vutto  jānāhi
@Footnote: 1 Yu. saṅghāṭī .  2 Ma. Yu. sabbattha parivattitātīti dissati .  3 Ma. saṅghāṭi.
Āvusoti  nāhaṃ  dassāmīti  .  athakho  so  paribbājako  ujjhāyati  khīyati
vipāceti  gihipi  1-  naṃ  gihissa  vippaṭisārissa  deti 2- kiṃ pana pabbajito
pabbajitassa   na   dassatīti   .  assosuṃ  kho  bhikkhū  tassa  paribbājakassa
ujjhāyantassa   khīyantassa   vipācentassa   .  ye  te  bhikkhū  appicchā
.pe.   te   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  āyasmā
upanando   sakyaputto  paribbājakena  saddhiṃ  kayavikkayaṃ  samāpajjissatīti .
Athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ. Saccaṃ kira tvaṃ upananda
paribbājakena   saddhiṃ   kayavikkayaṃ   samāpajjasīti   .   saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā   kathaṃ   hi  nāma  tvaṃ  moghapurisa  paribbājakena
saddhiṃ    kayavikkayaṃ    samāpajjissasi    netaṃ    moghapurisa    appasannānaṃ
vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.  evañca  pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {113.2}  yo  pana  bhikkhu  nānappakārakaṃ  kayavikkayaṃ  samāpajjeyya
nissaggiyaṃ pācittiyanti.
     [114]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ    atthe    adhippeto    bhikkhūti    .    nānappakārakaṃ   nāma
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā   antamaso   cuṇṇapiṇḍopi
dantakaṭṭhaṃpi      dasikasuttaṃpi      .      kayavikkayaṃ     samāpajjeyyāti
@Footnote: 1 Ma. gihīpi. Yu. gihī naṃpi. gihīpi naṃ gihissāti ettha nanti nāmatthe
@nipāto. gihipi nāma gihissāti vuttaṃ hotīti tabbaṇṇanā .  2 Ma. Yu. denti.
Iminā   imaṃ   dehi   iminā  imaṃ  āhara  iminā  imaṃ  parivaṭṭehi  1-
iminā    imaṃ    cetāpehīti   ajjhācarati   āpatti   dukkaṭassa   yato
kayitañca   hoti   vikkītañca   2-   attano   bhaṇḍaṃ  parahatthagataṃ  parabhaṇḍaṃ
attano    hatthagataṃ    nissaggiyaṃ    hoti   nissajjitabbaṃ   saṅghassa   vā
gaṇassa   vā   puggalassa   vā   .  evañca  pana  bhikkhave  nissajjitabbaṃ
.pe.    ahaṃ    bhante    nānappakārakaṃ    kayavikkayaṃ   samāpajjiṃ   idaṃ
me    nissaggiyaṃ   imāhaṃ   saṅghassa   nissajjāmīti   .pe.   dadeyyāti
.pe. Dadeyyunti .pe. Āyasmato dammīti.
     [115]    Kayavikkaye   kayavikkayasaññī   nissaggiyaṃ   pācittiyaṃ  .
Kayavikkaye   vematiko   nissaggiyaṃ  pācittiyaṃ  .  kayavikkaye  nakayavikkaya-
saññī     nissaggiyaṃ    pācittiyaṃ    .    nakayavikkaye    kayavikkayasaññī
āpatti   dukkaṭassa   .   nakayavikkaye  vematiko  āpatti  dukkaṭassa .
Nakayavikkaye nakayavikkayasaññī anāpatti.
     [116]    Anāpatti   agghaṃ   pucchati   kappiyakārakassa   ācikkhati
idaṃ   amhākaṃ   atthi   amhākañca   iminā   ca   iminā   ca  atthoti
bhaṇati ummattakassa ādikammikassāti.
                  Dasamasikkhāpadaṃ niṭṭhitaṃ 3-.
                    Kosiyavaggo dutiyo.
@Footnote: 1 Ma. Yu. sabbattha parivattehīti dissati .  2 Ma. Yu. vikkayitañca.
@3 Ma. kayavikkayasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.
                            Tassuddānaṃ
     kosiyā 1- suddhadvebhāgā      chabbassāni nisīdanaṃ
     dve ca lomāni uggaṇhe       ubho nānappakārakāti.
                               -------
@Footnote: 1 Yu. kosiya ....



             The Pali Tipitaka in Roman Character Volume 2 page 98-101. https://84000.org/tipitaka/read/roman_read.php?B=2&A=1712              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=1712              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=113&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=113              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4991              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4991              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]