ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

                       Dutiyasikkhāpadaṃ
     [10]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena  kho  pana  samayena  bhikkhū  bhikkhūnaṃ
hatthe   cīvaraṃ   nikkhipitvā   santaruttarena   janapadacārikaṃ   pakkamanti .
Tāni   cīvarāni   ciraṃ   1-   nikkhittāni   kaṇṇakitāni  honti  .  tāni
cīvarāni   2-  bhikkhū  otāpenti  .  addasā  kho  āyasmā  ānando
senāsanacārikaṃ   āhiṇḍanto   te   bhikkhū  tāni  cīvarāni  otāpente
disvāna   yena   te   bhikkhū   tenupasaṅkami   upasaṅkamitvā   te  bhikkhū
etadavoca   kassimāni   āvuso   cīvarāni  kaṇṇakitānīti  .  athakho  te
bhikkhū   āyasmato   ānandassa   etamatthaṃ   ārocesuṃ   .   āyasmā
ānando   ujjhāyati   khīyati   vipāceti   kathaṃ   hi  nāma  bhikkhū  bhikkhūnaṃ
hatthe  cīvaraṃ  nikkhipitvā  santaruttarena janapadacārikaṃ pakkamissantīti. Athakho
āyasmā   ānando   [3]-  bhagavato  etamatthaṃ  ārocesi  .  athakho
bhagavā  te  bhikkhū  paṭipucchi  saccaṃ  kira  bhikkhave  bhikkhū bhikkhūnaṃ hatthe cīvaraṃ
nikkhipitvā    santaruttarena    janapadacārikaṃ    pakkamantīti    .    saccaṃ
bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma te bhikkhave moghapurisā
bhikkhūnaṃ    hatthe    cīvaraṃ    nikkhipitvā    santaruttarena    janapadacārikaṃ
@Footnote: 1 Po. cīvaravaṃse .  2 Ma. Yu. ayaṃ pāṭho natthi .  3 Ma. te bhikkhū
@anekapariyāyena vigarahitvā. evamīdisesu ṭhānesu.
Pakkamissanti   netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya  pasannānaṃ
vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave   imaṃ  sikkhāpadaṃ
uddiseyyātha
     {10.1}   niṭṭhitacīvarasmiṃ   bhikkhunā  ubbhatasmiṃ  kaṭhine  ekarattampi
ce bhikkhu ticīvarena vippavaseyya nissaggiyaṃ pācittiyanti.
     {10.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [11]  Tena  kho  pana  samayena  aññataro  bhikkhu kosambiyaṃ gilāno
hoti   .   ñātakā   tassa   bhikkhuno  santike  dūtaṃ  pāhesuṃ  āgacchatu
bhaddanto   mayaṃ   upaṭṭhahissāmāti  .  bhikkhūpi  evamāhaṃsu  gaccha  āvuso
ñātakā   taṃ   upaṭṭhahissantīti   .   so   evamāha   bhagavatā  āvuso
sikkhāpadaṃ     paññattaṃ    na    ticīvarena    vippavasitabbanti    ahañcamhi
gilāno   na   sakkomi   ticīvaramādāya   pakkamituṃ   nāhaṃ  gamissāmīti .
Bhagavato etamatthaṃ ārocesuṃ.
     {11.1}  Athakho  bhagavā  etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ
katvā  bhikkhū  āmantesi  anujānāmi  bhikkhave  gilānassa bhikkhuno ticīvarena
avippavāsasammatiṃ  1-  dātuṃ  .  evañca  pana  bhikkhave  dātabbā. Tena
gilānena   bhikkhunā   saṅghaṃ   upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
vuḍḍhānaṃ  bhikkhūnaṃ  pāde  vanditvā  ukkuṭikaṃ  nisīditvā  añjaliṃ paggahetvā
evamassa  vacanīyo  ahaṃ  bhante  gilāno  na sakkomi ticīvaramādāya pakkamituṃ
sohaṃ   bhante   saṅghaṃ  ticīvarena  avippavāsasammatiṃ  yācāmīti  .  dutiyampi
yācitabbā   tatiyampi   yācitabbā   .   byatatena   bhikkhunā   paṭibalena
@Footnote: 1 Ma. Yu. sammutiṃ. evamuparipi.
Saṅgho ñāpetabbo
     {11.2}  suṇātu  me  bhante  saṅgho ayaṃ itthannāmo bhikkhu gilāno
na  sakkoti  ticīvaramādāya  pakkamituṃ  .  so  saṅghaṃ  ticīvarena avippavāsa-
sammatiṃ   yācati   .   yadi   saṅghassa   pattakallaṃ  saṅgho  itthannāmassa
bhikkhuno ticīvarena avippavāsasammatiṃ dadeyya. Esā ñatti.
     {11.3}  Suṇātu  me  bhante  saṅgho ayaṃ itthannāmo bhikkhu gilāno
na  sakkoti  ticīvaramādāya  pakkamituṃ  .  so  saṅghaṃ  ticīvarena avippavāsa-
sammatiṃ  yācati  .  saṅgho  itthannāmassa  bhikkhuno  ticīvarena avippavāsa-
sammatiṃ  deti  .  yassāyasmato  khamati  itthannāmassa  bhikkhuno  ticīvarena
avippavāsasammatiyā dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {11.4}  Dinnā saṅghena itthannāmassa bhikkhuno ticīvarena avippavāsa-
sammati. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     {11.5} Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {11.6}   niṭṭhitacīvarasmiṃ   bhikkhunā  ubbhatasmiṃ  kaṭhine  ekarattampi
ce   bhikkhu   ticīvarena   vippavaseyya   aññatra  bhikkhusammatiyā  nissaggiyaṃ
pācittiyanti.
     [12]  Niṭṭhitacīvarasminti  bhikkhuno  [1]-  cīvaraṃ  kataṃ vā hoti naṭṭhaṃ
vā   vinaṭṭhaṃ   vā  daḍḍhaṃ  vā  cīvarāsā  vā  upacchinnā  .  ubbhatasmiṃ
kaṭhineti     aṭṭhannaṃ     mātikānaṃ    aññatarāya    mātikāya    ubbhataṃ
hoti   saṅghena  vā  antarā  ubbhataṃ  hoti  .  ekarattampi  ce  bhikkhu
ticīvarena    vippavaseyyāti    saṅghāṭiyā    vā   uttarāsaṅgena   vā
@Footnote: 1 Po. bhikkhunā.
Antaravāsakena  vā  ekarattampi  1-  ce  vippavutthaṃ hoti 1-. Aññatra
bhikkhusammatiyāti    ṭhapetvā   bhikkhusammatiṃ   .   nissaggiyaṃ   hotīti   saha
aruṇuggamanena   2-   nissaggiyaṃ  hoti  nissajjitabbaṃ  saṅghassa  vā  gaṇassa
vā  puggalassa  vā  .  evañca  pana bhikkhave nissajjitabbaṃ. Tena bhikkhunā
saṅghaṃ  upasaṅkamitvā  .pe.  evamassa  vacanīyo  idaṃ  me bhante cīvaraṃ 3-
rattivippavutthaṃ   4-   aññatra   bhikkhusammatiyā  nissaggiyaṃ  imāhaṃ  saṅghassa
nissajjāmīti   .pe.   dadeyyāti  .pe.  dadeyyunti  .pe.  āyasmato
dammīti.
     [13]   Gāmo   ekūpacāro   nānūpacāro   nivesanaṃ  ekūpacāraṃ
nānūpacāraṃ   uddosito   ekūpacāro   nānūpacāro  aṭṭo  ekūpacāro
nānūpacāro   mālo   ekūpacāro   nānūpacāro  pāsādo  ekūpacāro
nānūpacāro    hammiyaṃ    ekūpacāraṃ   nānūpacāraṃ   nāvā   ekūpacārā
nānūpacārā    sattho   ekūpacāro   nānūpacāro   khettaṃ   ekūpacāraṃ
nānūpacāraṃ   dhaññakaraṇaṃ   ekūpacāraṃ   nānūpacāraṃ   ārāmo  ekūpacāro
nānūpacāro   vihāro   ekūpacāro   nānūpacāro   rukkhamūlaṃ  ekūpacāraṃ
nānūpacāraṃ ajjhokāso ekūpacāro nānūpacāro.
     [14]  Gāmo  ekūpacāro  nāma ekakulassa gāmo hoti parikkhitto
@Footnote:1-1 Ma. Yu. ime pāṭhā natthi .  2 Ma. Yu. aruṇuggamanā .  3 Yu. Rā. ticīvaraṃ.
@4 Sī. yu rattiṃ vippavutthaṃ. Rā. ekarattaṃ vippavutthaṃ.
Ca  antogāme  cīvaraṃ  nikkhipitvā  antogāme  vatthabbaṃ  .  aparikkhitto
hoti  yasmiṃ  ghare  cīvaraṃ  nikkhittaṃ  hoti  tasmiṃ  ghare  vatthabbaṃ hatthapāsā
vā  na  vijahitabbaṃ  .  nānūpacāro  nāma  1-  nānākulassa  gāmo hoti
parikkhitto   ca  yasmiṃ  ghare  cīvaraṃ  nikkhittaṃ  hoti  tasmiṃ  ghare  vatthabbaṃ
sabhāye  vā  dvāramūle  vā  hatthapāsā  vā  na  vijahitabbaṃ  .  sabhāyaṃ
gacchantena   hatthapāse   cīvaraṃ   nikkhipitvā   sabhāye   [2]-  vatthabbaṃ
dvāramūle  vā  hatthapāsā  vā  na  vijahitabbaṃ. Sabhāye cīvaraṃ nikkhipitvā
sabhāye  [2]-  vatthabbaṃ  dvāramūle  vā  hatthapāsā  vā na vijahitabbaṃ.
Aparikkhitto  hoti  yasmiṃ  ghare  cīvaraṃ  nikkhittaṃ  hoti  tasmiṃ ghare vatthabbaṃ
hatthapāsā vā na vijahitabbaṃ.
     [15]   Ekakulassa   nivesanaṃ   hoti   parikkhittañca   nānāgabbhā
nānāovarakā    antonivesane    cīvaraṃ    nikkhipitvā   antonivesane
vatthabbaṃ   .   aparikkhittaṃ   hoti   yasmiṃ   gabbhe  cīvaraṃ  nikkhittaṃ  hoti
tasmiṃ   gabbhe   vatthabbaṃ  hatthapāsā  vā  na  vijahitabbaṃ  .  nānākulassa
nivesanaṃ    hoti    parikkhittañca    nānāgabbhā   nānāovarakā   yasmiṃ
gabbhe   cīvaraṃ   nikkhittaṃ   hoti  tasmiṃ  gabbhe  vatthabbaṃ  dvāramūle  vā
hatthapāsā   vā   na   vijahitabbaṃ   .   aparikkhittaṃ  hoti  yasmiṃ  gabbhe
cīvaraṃ     nikkhittaṃ    hoti    tasmiṃ    gabbhe    vatthabbaṃ    hatthapāsā
@Footnote: 1 Ma. Yu. idaṃ pāṭhadvayaṃ natthi .  2 Ma. Yu. vā.
Vā na vijahitabbaṃ.
     [16]   Ekakulassa  uddosito  hoti  parikkhitto  ca  nānāgabbhā
nānāovarakā    antouddosite   cīvaraṃ   nikkhipitvā   antouddosite
vatthabbaṃ   .   aparikkhitto   hoti   yasmiṃ  gabbhe  cīvaraṃ  nikkhittaṃ  hoti
tasmiṃ   gabbhe   vatthabbaṃ  hatthapāsā  vā  na  vijahitabbaṃ  .  nānākulassa
uddosito    hoti    parikkhitto    ca    nānāgabbhā   nānāovarakā
yasmiṃ   gabbhe   cīvaraṃ  nikkhittaṃ  hoti  tasmiṃ  gabbhe  vatthabbaṃ  dvāramūle
vā   hatthapāsā   vā   na   vijahitabbaṃ   .   aparikkhitto  hoti  yasmiṃ
gabbhe   cīvaraṃ   nikkhittaṃ   hoti   tasmiṃ   gabbhe   vatthabbaṃ   hatthapāsā
vā na vijahitabbaṃ.
     [17]   Ekakulassa   aṭṭo  hoti  antoaṭṭe  cīvaraṃ  nikkhipitvā
antoaṭṭe   vatthabbaṃ   .   nānākulassa   aṭṭo   hoti   nānāgabbhā
nānāovarakā   yasmiṃ   gabbhe   cīvaraṃ   nikkhittaṃ   hoti   tasmiṃ  gabbhe
vatthabbaṃ dvāramūle vā hatthapāsā vā na vijahitabbaṃ.
     [18]   Ekakulassa   mālo  hoti  antomāle  cīvaraṃ  nikkhipitvā
antomāle   vatthabbaṃ   .   nānākulassa   mālo   hoti   nānāgabbhā
nānāovarakā   yasmiṃ   gabbhe   cīvaraṃ   nikkhittaṃ   hoti   tasmiṃ  gabbhe
vatthabbaṃ dvāramūle vā hatthapāsā vā na vijahitabbaṃ.
     [19]  Ekakulassa  pāsādo  hoti  antopāsāde cīvaraṃ nikkhipitvā
antopāsāde     vatthabbaṃ     .    nānākulassa    pāsādo    hoti
Nānāgabbhā    nānāovarakā   yasmiṃ   gabbhe   cīvaraṃ   nikkhittaṃ   hoti
tasmiṃ    gabbhe    vatthabbaṃ    dvāramūle   vā   hatthapāsā   vā   na
vijahitabbaṃ.
     [20]   Ekakulassa  hammiyaṃ  hoti  antohammiye  cīvaraṃ  nikkhipitvā
antohammiye   vatthabbaṃ   .   nānākulassa   hammiyaṃ   hoti  nānāgabbhā
nānāovarakā   yasmiṃ   gabbhe   cīvaraṃ   nikkhittaṃ   hoti   tasmiṃ  gabbhe
vatthabbaṃ dvāramūle vā hatthapāsā vā na vijahitabbaṃ.
     [21]   Ekakulassa  nāvā  hoti  antonāvāya  cīvaraṃ  nikkhipitvā
antonāvāya   vatthabbaṃ   .   nānākulassa   nāvā   hoti  nānāgabbhā
nānāovarakā   yasmiṃ   ovarake  cīvaraṃ  nikkhittaṃ  hoti  tasmiṃ  ovarake
vatthabbaṃ dvāramūle vā 1- hatthapāsā vā na vijahitabbaṃ.
     [22]  Ekakulassa  sattho  hoti  satthe  cīvaraṃ  nikkhipitvā  purato
vā   pacchato   vā   sattabbhantarā   na  vijahitabbā  passato  abbhantaraṃ
na   vijahitabbaṃ   .  nānākulassa  sattho  hoti  satthe  cīvaraṃ  nikkhipitvā
hatthapāsā na vijahitabbaṃ.
     [23]  Ekakulassa  khettaṃ  hoti  parikkhittañca  antokhette  cīvaraṃ
nikkhipitvā   antokhette   vatthabbaṃ   .   aparikkhittaṃ  hoti  hatthapāsā
na   vijahitabbaṃ  .  nānākulassa  khettaṃ  hoti  parikkhittañca  antokhette
cīvaraṃ   nikkhipitvā   antokhette   vatthabbaṃ  dvāramūle  vā  hatthapāsā
@Footnote: 1 Po. Ma. Yu. pāṭhadvayaṃ natthi.
Pāsā vā na vijahitabbaṃ. Aparikkhittaṃ hoti hatthapāsā na vijahitabbaṃ.
     [24]   Ekakulassa   dhaññakaraṇaṃ   hoti   parikkhittañca  antodhañña-
karaṇe   cīvaraṃ   nikkhipitvā   antodhaññakaraṇe   vatthabbaṃ  .  aparikkhittaṃ
hoti   hatthapāsā   na   vijahitabbaṃ   .   nānākulassa   dhaññakaraṇaṃ  hoti
parikkhittañca    antodhaññakaraṇe    cīvaraṃ   nikkhipitvā   dvāramūle   vā
vatthabbaṃ  hatthapāsā  vā  na  vijahitabbaṃ  .  aparikkhittaṃ  hoti  hatthapāsā
na vijahitabbaṃ.
     [25]  Ekakulassa  ārāmo  hoti  parikkhitto  ca  antoārāme
cīvaraṃ   nikkhipitvā   antoārāme   vatthabbaṃ   .   aparikkhitto   hoti
hatthapāsā   na   vijahitabbaṃ  .  nānākulassa  ārāmo  hoti  parikkhitto
ca    antoārāme    cīvaraṃ   nikkhipitvā   dvāramūle   vā   vatthabbaṃ
hatthapāsā   vā   na   vijahitabbaṃ   .   aparikkhitto   hoti  hatthapāsā
na vijahitabbaṃ.
     [26]   Ekakulassa   vihāro  hoti  parikkhitto  ca  antovihāre
cīvaraṃ   nikkhipitvā   antovihāre  vatthabbaṃ  .  aparikkhitto  hoti  yasmiṃ
vihāre   cīvaraṃ   nikkhittaṃ   hoti   tasmiṃ   vihāre  vatthabbaṃ  hatthapāsā
vā   na   vijahitabbaṃ   .   nānākulassa   vihāro  hoti  parikkhitto  ca
yasmiṃ    vihāre    cīvaraṃ   nikkhittaṃ   hoti   tasmiṃ   vihāre   vatthabbaṃ
dvāramūle   vā   hatthapāsā   vā   na   vijahitabbaṃ   .   aparikkhitto
Hoti   yasmiṃ   vihāre   cīvaraṃ   nikkhittaṃ  hoti  tasmiṃ  vihāre  vatthabbaṃ
hatthapāsā vā na vijahitabbaṃ.
     [27]  Ekakulassa  rukkhamūlaṃ  hoti  yaṃ  majjhantike  kāle  samantā
chāyā   1-   pharati   antochāyāya   cīvaraṃ   nikkhipitvā   antochāyāya
vatthabbaṃ. Nānākulassa rukkhamūlaṃ hoti hatthapāsā na vijahitabbaṃ.
     [28]  Ajjhokāso  ekūpacāro  nānūpacāro  nāma  2- agāmake
araññe samantā sattabbhantarā ekūpacāro tato paraṃ nānūpacāro.
     [29]    Vippavutthe    vippavutthasaññī    aññatra    bhikkhusammatiyā
nissaggiyaṃ   pācittiyaṃ   .   vippavutthe  vematiko  aññatra  bhikkhusammatiyā
nissaggiyaṃ    pācittiyaṃ    .    vippavutthe    avippavutthasaññī    aññatra
bhikkhusammatiyā   nissaggiyaṃ   pācittiyaṃ  .  apaccuddhaṭe  paccuddhaṭasaññī  3-
aññatra    bhikkhusammatiyā    nissaggiyaṃ    pācittiyaṃ    .    avissajjite
vissajjitasaññī    aññatra    bhikkhusammatiyā    nissaggiyaṃ    pācittiyaṃ  .
Anaṭṭhe   naṭṭhasaññī   aññatra   bhikkhusammatiyā   nissaggiyaṃ   pācittiyaṃ .
Avinaṭṭhe   vinaṭṭhasaññī   aññatra   bhikkhusammatiyā  nissaggiyaṃ  pācittiyaṃ .
Adaḍḍhe   daḍḍhasaññī   aññatra   bhikkhusammatiyā   nissaggiyaṃ   pācittiyaṃ .
Avilutte viluttasaññī aññatra bhikkhusammatiyā nissaggiyaṃ pācittiyaṃ.
     [30]    Nissaggiyaṃ    cīvaraṃ   anissajjitvā   paribhuñjati   āpatti
@Footnote: 1 Po. rukkhachāyā .  2 Ma. Yu. idaṃ pāṭhadvayaṃ natthi.
@3 Po. apaccuddhārake paccuddhārakasaññī.
Dukkaṭassa    .   avippavutthe   vippavutthasaññī   āpatti   dukkaṭassa  .
Avippavutthe     vematiko    āpatti    dukkaṭassa    .    avippavutthe
avippavutthasaññī anāpatti.
     [31]   Anāpatti   antoaruṇe   paccuddharati   vissajjeti  nassati
vinassati   dayhati   acchinditvā   gaṇhāti   1-   vissāsaṃ  gaṇhāti  2-
bhikkhusammatiyā ummattakassa ādikammikassāti.
                    Dutiyasikkhāpadaṃ niṭṭhitaṃ.
                        -------
@Footnote: 1-2 Ma. Yu. sabbattha gaṇhanti.



             The Pali Tipitaka in Roman Character Volume 2 page 7-16. https://84000.org/tipitaka/read/roman_read.php?B=2&A=109              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=2&A=109              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=2&item=10&items=22              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=2&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=2&i=10              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3672              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3672              Contents of The Tipitaka Volume 2 https://84000.org/tipitaka/read/?index_2 https://84000.org/tipitaka/english/?index_2

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]