ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1607]    Cattārome   bhikkhave   puññābhisandā   kusalābhisandā
sukhassāhārā   .   katame   cattāro   .   idha  bhikkhave  ariyasāvako
buddhe    aveccappasādena   samannāgato   hoti   itipi   so   bhagavā
.pe.    satthā   devamanussānaṃ   buddho   bhagavāti   .   ayaṃ   paṭhamo
puññābhisando   kusalābhisando   sukhassāhāro   .   puna   caparaṃ  bhikkhave
ariyasāvako   dhamme   saṅghe   .   vigatamalamaccherena   cetasā  agāraṃ
ajjhāvasati     muttacāgo     payatapāṇī     vossaggarato    yācayogo
dānasaṃvibhāgarato    .    ayaṃ    catuttho   puññābhisando   kusalābhisando
@Footnote: 1 Ma. idaṃ vatvāna sugato athāparaṃ etadavoca satthā. ito paraṃ īdisameva.
@2 Yu. puthu savanti. evamupari. 3 Sī. annadapānadavatthadaṃ.
@4 Ma. seyyāni paccattharaṇassa. evamupari.
Sukhassāhāro  .  ime  kho  bhikkhave cattāro puññābhisandā kusalābhisandā
sukhassāhārā.
     [1608]  Imehi  kho  bhikkhave  catūhi puññābhisandehi kusalābhisandehi
samannāgatassa    ariyasāvakassa    na   sukaraṃ   puññassa   pamāṇaṃ   gaṇetuṃ
ettako    puññābhisando    kusalābhisando   sukhassāhāroti   atha   kho
asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ gacchati.
     [1609]   Seyyathāpi   bhikkhave   yatthimā   mahānadiyo  saṃsandanti
samenti  .  seyyathīdaṃ  .  gaṅgā  yamunā  aciravatī sarabhū mahī tattha na sukaraṃ
udakassa    pamāṇaṃ    gaṇetuṃ    ettakāni    udakāḷhakāni   iti   vā
ettakāni   udakāḷhakasatāni   iti   vā  ettakāni  udakāḷhakasahassāni
iti   vā   ettakāni   udakāḷhakasatasahassāni   iti   vāti   atha  kho
asaṅkheyyo    appameyyo   mahāudakakkhandhotveva   saṅkhaṃ   gacchati  .
Evameva   kho   bhikkhave   imehi  catūhi  puññābhisandehi  kusalābhisandehi
samannāgatassa    ariyasāvakassa    na   sukaraṃ   puññassa   pamāṇaṃ   gaṇetuṃ
ettako    puññābhisando    kusalābhisando   sukhassāhāroti   atha   kho
asaṅkheyyo   appameyyo   mahāpuññakkhandhotveva   saṅkhaṃ   gacchatīti  .
Idamavoca bhagavā
     [1610] Mahodadhiṃ aparimitaṃ mahāsaraṃ       bahubheravaṃ ratanagaṇānamālayaṃ
         najjo yathā naragaṇasaṅghasevitā     puthū savantī upayanti sāgaraṃ.
         Evaṃ naraṃ  annapānavatthadadaṃ          seyyānisajjattharaṇassa dāyakaṃ
         puññassa dhārā upayanti paṇḍitaṃ  najjo yathā vārivahāva sāgaranti.



             The Pali Tipitaka in Roman Character Volume 19 page 504-506. https://84000.org/tipitaka/read/roman_read.php?B=19&A=9832              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=9832              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1607&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=360              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1607              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8097              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8097              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]