ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1599]   Ekaṃ   samayaṃ   bhagavā   sakkesu   viharati  kapilavatthusmiṃ
nigrodhārāme  .  atha  kho  nandiyo  sakko  yena  bhagavā  tenupasaṅkami
@Footnote: 1 Yu. ayaṃ pāṭho natthi. 2 Ma. payatapāṇinī.

--------------------------------------------------------------------------------------------- page500.

Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho nandiyo sakko bhagavantaṃ etadavoca [1600] Yasseva nu kho bhante ariyasāvakassa cattāri sotāpattiyaṅgāni sabbena sabbaṃ sabbathā sabbaṃ natthi sveva nu kho bhante ariyasāvako pamādavihārīti vuccati . yassa kho nandiya cattāri sotāpattiyaṅgāni sabbena sabbaṃ sabbathā sabbaṃ natthi tamahaṃ bāhiro puthujjanapakkhe ṭhitoti vadāmi . apica nandiya yathā ariyasāvako pamādavihārī ceva hoti appamādavihārī ca taṃ suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhanteti kho nandiyo sakko bhagavato paccassosi. Bhagavā etadavoca [1601] Kathañca nandiya ariyasāvako pamādavihārī hoti . idha nandiya ariyasāvako buddhe aveccappasādena samannāgato hoti itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . So tena buddhe aveccappasādena santuṭṭho na uttariṃ vāyamati divā pavivekāya rattiyā 1- paṭisallānāya . tassa evaṃ pamattassa viharato pāmujjaṃ 2- na hoti pāmujje asati pīti na hoti pītiyā asati passaddhi na hoti passaddhiyā asati dukkhaṃ viharati dukkhino cittaṃ na samādhiyati asamāhite citte dhammā na pātubhavanti . dhammānaṃ apātubhāvā pamādavihārītveva saṅkhaṃ 3- gacchati . puna caparaṃ nandiya ariyasāvako . dhamme saṅghe . ariyakantehi sīlehi samannāgato @Footnote: 1 Ma. Yu. rattiṃ. evamupari. 2 Ma. sabbattha pāmojjaṃ.

--------------------------------------------------------------------------------------------- page501.

Hoti akkhaṇḍehi .pe. samādhisaṃvattanikehi . so tehi ariyakantehi sīlehi santuṭṭho na uttariṃ vāyamati divā pavivekāya rattiyā paṭisallānāya . tassa evaṃ pamattassa viharato pāmujjaṃ na hoti pāmujje asati pīti na hoti pītiyā asati passaddhi na hoti passaddhiyā asati dukkhaṃ viharati dukkhino cittaṃ na samādhiyati asamāhite citte dhammā na pātubhavanti . dhammānaṃ apātubhāvā pamādavihārītveva saṅkhaṃ gacchati . evaṃ kho nandiya ariyasāvako pamādavihārī hoti. [1602] Kathañca nandiya ariyasāvako appamādavihārī hoti . Idha nandiya ariyasāvako buddhe aveccappasādena samannāgato hoti itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . so tena buddhe aveccappasādena asantuṭṭho uttariṃ vāyamati divā pavivekāya rattiyā paṭisallānāya . tassa evaṃ appamattassa viharato pāmujjaṃ jāyati pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedayati 1- sukhino cittaṃ samādhiyati samāhite citte dhammā pātubhavanti . dhammānaṃ pātubhāvā appamādavihārītveva saṅkhaṃ gacchati . puna caparaṃ nandiya ariyasāvako dhamme saṅghe . ariyakantehi sīlehi samannāgato hoti akkhaṇḍehi .pe. samādhisaṃvattanikehi . so tehi ariyakantehi sīlehi asantuṭṭho uttariṃ vāyamati divā pavivekāya rattiyā @Footnote: 1 Ma. Yu. sabbattha vediyati.

--------------------------------------------------------------------------------------------- page502.

Paṭisallānāya . tassa evaṃ appamattassa viharato pāmujjaṃ jāyati pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedayati sukhino cittaṃ samādhiyati samāhite citte dhammā pātubhavanti . dhammānaṃ pātubhāvā appamādavihārītveva saṅkhaṃ gacchati. Evaṃ kho nandiya ariyasāvako appamādavihārī hotīti. Puññābhisandavaggo catuttho. Tassuddānaṃ abhisandena 1- tayo vuttā dve devapadāni ca sabhāgataṃ mahānāmo vāsī 2- kāḷi ca nandiyāti. ------------- @Footnote: 1 Ma. Yu. abhisandā. 2 Ma. Yu. vassaṃ.


             The Pali Tipitaka in Roman Character Volume 19 page 499-502. https://84000.org/tipitaka/read/roman_read.php?B=19&A=9748&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=9748&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1599&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=358              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1599              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8085              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8085              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]