ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1574]   Sāvatthīnidānaṃ   .  ekamantaṃ  nisinnaṃ  kho  anāthapiṇḍikaṃ
gahapatiṃ    bhagavā    etadavoca    yato    kho   gahapati   ariyasāvakassa
pañca  bhayāni  verāni  vūpasantāni  ca  honti  catūhi  ca sotāpattiyaṅgehi
samannāgato   hoti   ariyo   cassa   ñāyo   paññāya   sudiṭṭho  hoti
suppaṭividdho   .   so   ākaṅkhamāno   attanāva  attānaṃ  byākareyya
khīṇanirayomhi      khīṇatiracchānayoniyo      khīṇapittivisayo      khīṇāpāya-
duggativinipāto      sotāpannohamasmi      avinipātadhammo      niyato
sambodhiparāyano.
@Footnote: 1-2 Ma. Yu. homi.

--------------------------------------------------------------------------------------------- page489.

[1575] Katamāni pañca bhayāni verāni vūpasantāni honti . Yaṃ gahapati pāṇātipātī pāṇātipātapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati samparāyikampi bhayaṃ veraṃ pasavati cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati pāṇātipātā paṭiviratassa evantaṃ bhayaṃ veraṃ vūpasantaṃ hoti . yaṃ gahapati adinnādāyī . yaṃ gahapati kāmesu micchācārī . yaṃ gahapati musāvādī . yaṃ gahapati surāmeraya- majjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati samparāyikampi bhayaṃ veraṃ pasavati cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedayati surāmerayamajjapamādaṭṭhānā paṭiviratassa evantaṃ bhayaṃ veraṃ vūpasantaṃ hoti . imāni pañca bhayāni verāni vūpasantāni honti. [1576] Katamehi catūhi sotāpattiyaṅgehi samannāgato hoti . Idha gahapati ariyasāvako buddhe aveccappasādena samannāgato hoti itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti. Dhamme saṅghe . ariyakantehi sīlehi samannāgato hoti akkhaṇḍehi. .pe. Samādhisaṃvattanikehi . imehi catūhi sotāpattiyaṅgehi samannāgato hoti. [1577] Katamo cassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho . idha gahapati ariyasāvako paṭiccasamuppādaññeva sādhukaṃ yoniso manasikaroti iti imasmiṃ sati idaṃ hoti imassuppādā

--------------------------------------------------------------------------------------------- page490.

Pādā idaṃ uppajjati iti imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati . yadidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ .pe. evametassa kevalassa dukkhakkhandhassa samudayo hoti . avijjāya tveva asesavirāganirodhā saṅkhāranirodho .pe. Evametassa kevalassa dukkhakkhandhassa nirodho hoti . ayamassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho. [1578] Yato kho gahapati ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti imehi catūhi sotāpattiyaṅgehi samannāgato hoti ayañcassa ariyo ñāyo paññāya sudiṭṭho hoti suppaṭividdho . So ākaṅkhamāno attanāva attānaṃ byākareyya khīṇanirayomhi khīṇatiracchānayoniyo khīṇapittivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti.


             The Pali Tipitaka in Roman Character Volume 19 page 488-490. https://84000.org/tipitaka/read/roman_read.php?B=19&A=9529&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=9529&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1574&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=346              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1574              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]