ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1537]   Kapilavatthunidānaṃ   .  tena  kho  pana  samayena  sarakāni
sakko   kālakato   hoti   .   so   bhagavatā   byākato  sotāpanno
avinipātadhammo   niyato   sambodhiparāyanoti   .   tatra   sudaṃ  sambahulā
sakkā   saṅgamma   samāgamma   ujjhāyanti   khīyanti   vipācenti  acchariyaṃ
vata   bho   abbhutaṃ  vata  bho  etthadāni  ko  na  sotāpanno  bhavissati
yatra    hi   nāma   sarakāni   sakko   kālakato   bhagavatā   byākato
sotāpanno   avinipātadhammo   niyato   sambodhiparāyanoti   .   sarakāni
sakko sikkhāya aparipūrīkārī ahosīti.
     [1538]  Atha  kho  mahānāmo  sakko  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   mahānāmo   sakko   bhagavantaṃ   etadavoca  idha  bhante
sarakāni    sakko   kālakato   so   bhagavatā   byākato   sotāpanno
avinipātadhammo    niyato   sambodhiparāyanoti   .   tatra   sudaṃ   bhante
sambahulā   sakkā   saṅgamma   samāgamma   ujjhāyanti  khīyanti  vipācenti
acchariyaṃ   vata   bho  abbhutaṃ  vata  bho  etthadāni  ko  na  sotāpanno
bhavissati   yatra   hi   nāma   sarakāni   sakko  kālakato  so  bhagavatā
byākato   sotāpanno   avinipātadhammo   niyato   sambodhiparāyanoti .
Sarakāni sakko sikkhāya aparipūrīkārī ahosīti.
@Footnote: 1 Ma. kimaṅgaṃ. 2 Ma. saraṇāni. evamuparipi.
     [1539]   Yo   so   mahānāma  dīgharattaṃ  upāsako  buddhaṃ  saraṇaṃ
gato   dhammaṃ   saraṇaṃ   gato   saṅghaṃ   saraṇaṃ   gato   so  kathaṃ  vinipātaṃ
gaccheyya   .   yañhi  taṃ  mahānāma  sammā  vadamāno  vadeyya  dīgharattaṃ
upāsako   buddhaṃ   saraṇaṃ   gato  dhammaṃ  saraṇaṃ  gato  saṅghaṃ  saraṇaṃ  gatoti
sarakāniṃ   sakkaṃ   sammā   vadamāno  vadeyya  sarakāni  mahānāma  sakko
dīgharattaṃ   upāsako   buddhaṃ   saraṇaṃ   gato   dhammaṃ   saraṇaṃ   gato  saṅghaṃ
saraṇaṃ gato so kathaṃ vinipātaṃ gaccheyya.
     [1540]   Idha  mahānāma  ekacco  puggalo  buddhe  ekantagato
hoti   abhippasanno   itipi   so   bhagavā  .pe.  satthā  devamanussānaṃ
buddho  bhagavāti  .  dhamme  saṅghe  .  hāsapañño  javanapañño  vimuttiyā
ca  samannāgato  .  so  āsavānaṃ  khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭheva  dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja  viharati  .  ayampi
kho   mahānāma   puggalo   parimutto  nirayā  parimutto  tiracchānayoniyā
parimutto pittivisayā parimutto apāyaduggativinipātā.
     [1541]  Idha  pana  mahānāma  ekacco puggalo buddhe ekantagato
hoti   abhippasanno   itipi   so   bhagavā  .pe.  satthā  devamanussānaṃ
buddho   bhagavāti   .  dhamme  saṅghe  .  hāsapañño  javanapañño  na  ca
vimuttiyā   samannāgato   .   so  pañcannaṃ  orambhāgiyānaṃ  saññojanānaṃ
parikkhayā     antarāparinibbāyī     hoti     upahaccaparinibbāyī    hoti
asaṅkhāraparinibbāyī    hoti    sasaṅkhāraparinibbāyī    hoti    uddhaṃsoto
Hoti   akaniṭṭhagāmī   .   ayampi   kho   mahānāma   puggalo  parimutto
nirayā   parimutto   tiracchānayoniyā   parimutto   pittivisayā   parimutto
apāyaduggativinipātā.
     [1542]  Idha  pana  mahānāma  ekacco puggalo buddhe ekantagato
hoti   abhippasanno   itipi   so   bhagavā  .pe.  satthā  devamanussānaṃ
buddho   bhagavāti   .  dhamme  saṅghe  .  na  hāsapañño  na  javanapañño
na   ca   vimuttiyā   samannāgato  .  so  tiṇṇaṃ  saññojanānaṃ  parikkhayā
rāgadosamohānaṃ    tanuttā   sakadāgāmī   hoti   sakideva   imaṃ   lokaṃ
āgantvā   dukkhassantaṃ   karoti   .   ayampi   kho  mahānāma  puggalo
parimutto   nirayā   parimutto   tiracchānayoniyā   parimutto   pittivisayā
parimutto apāyaduggativinipātā.
     [1543]  Idha  pana  mahānāma  ekacco puggalo buddhe ekantagato
hoti   abhippasanno   itipi   so   bhagavā  .pe.  satthā  devamanussānaṃ
buddho   bhagavāti   .  dhamme  saṅghe  .  na  hāsapañño  na  javanapañño
na   ca   vimuttiyā   samannāgato  .  so  tiṇṇaṃ  saññojanānaṃ  parikkhayā
sotāpanno   hoti   avinipātadhammo  niyato  sambodhiparāyano  .  ayampi
kho   mahānāma   puggalo   parimutto  nirayā  parimutto  tiracchānayoniyā
parimutto pittivisayā parimutto apāyaduggativinipātā.
     [1544]   Idha  pana  mahānāma  ekacco  puggalo  na  heva  kho
buddhe  ekantagato  hoti  abhippasanno  .  na  dhamme  .  na  saṅghe.
Na   hāsapañño   na   javanapañño   na   ca   vimuttiyā  samannāgato .
Apicassa   ime   dhammā   honti   saddhindriyaṃ   .pe.   paññindriyaṃ .
Tathāgatappaveditā   cassa   dhammā  paññāya  mattaso  nijjhānaṃ  khamanti .
Ayampi   kho   mahānāma  puggalo  agantā  nirayaṃ  agantā  tiracchānayoniṃ
agantā pittivisayaṃ agantā apāyaduggativinipātaṃ.
     [1545]   Idha  pana  mahānāma  ekacco  puggalo  na  heva  kho
buddhe  ekantagato  hoti  abhippasanno  .  na  dhamme  .  na  saṅghe.
Na   hāsapañño   na   javanapañño   na   ca  vimuttiyā  samanannāgato .
Apicassa   ime   dhammā   honti   saddhindriyaṃ   .pe.   paññindriyaṃ .
Tathāgate   cassa  saddhāmattaṃ  hoti  pemamattaṃ  .  ayampi  kho  mahānāma
puggalo   agantā   nirayaṃ   agantā   tiracchānayoniṃ   agantā  pittivisayaṃ
agantā apāyaduggativipātaṃ.
     [1546]   Seyyathāpi   mahānāma  dukkhettaṃ  dubbhūmiṃ  avihatakkhāṇukaṃ
bījāni  cassu  khaṇḍāni  pūtīni  vātātapahatāni  asārādāni asukhasayitāni 1-
devo  pana  2-  sammā  dhāraṃ  anuppaveccheyya  .  api  nu tāni bījāni
vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjeyyunti  .  no  hetaṃ  bhante. Evameva
kho  mahānāma  idha  dhammo  durākkhāto 3- hoti duppavedito aniyyāniko
anupasamasaṃvattaniko     asammāsambuddhappavedito     idamahaṃ    dukkhettasmiṃ
vadāmi   .   tasmiṃ   ca   dhamme   sāvako  viharati  dhammānudhammapaṭipanno
@Footnote: 1 Sī. evaṃ. 2 Sī. Ma. Yu. ca na sammā .... 3 Ma. durakkhāto. Yu. dvākkhāto.
Sāmīcipaṭipanno anudhammacārī idamahaṃ dubbījasmiṃ vadāmi.
     [1547]   Seyyathāpi   mahānāma   sukkhettaṃ  subhūmiṃ  suvihatakkhāṇukaṃ
bījāni    cassu    akkhaṇḍāni    apūtīni    avātātapahatāni   sārādāni
sukhasayitāni  devo  cassa  1-  sammā  dhāraṃ  anuppaveccheyya  .  api nu
tāni    bījāni   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjeyyunti   .   evaṃ
bhante   .   evameva   kho  mahānāma  idha  dhammo  svākkhāto  hoti
suppavedito     niyyāniko    upasamasaṃvattaniko    sammāsambuddhappavedito
idamahaṃ   sukkhettasmiṃ   vadāmi   .   tasmiṃ   ca  dhamme  sāvako  viharati
dhammānudhammapaṭipanno    sāmīcipaṭipanno    anudhammacārī   idamahaṃ   subījasmiṃ
vadāmi   .  kimaṅga  2-  pana  sarakāniṃ  sakkaṃ  sarakāni  mahānāma  sakko
maraṇakāle sikkhāya paripūrīkārī ahosīti.



             The Pali Tipitaka in Roman Character Volume 19 page 474-478. https://84000.org/tipitaka/read/roman_read.php?B=19&A=9236              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=9236              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1537&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=343              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1537              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8054              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8054              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]