ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1513]   Kapilavatthunidānaṃ  .  atha  kho  mahānāmo  sakko  yena
godhā sakko tenupasaṅkami upasaṅkamitvā godhaṃ sakkaṃ etadavoca
     [1514]  Katihi  1-  tvaṃ  godhe  dhammehi  samannāgataṃ  sotāpannaṃ
puggalaṃ   ājānāsi   avinipātadhammaṃ   niyataṃ   sambodhiparāyananti   .  tīhi
khvāhaṃ   mahānāma   dhammehi   samannāgataṃ  sotāpannaṃ  puggalaṃ  ājānāmi
avinipātadhammaṃ    niyataṃ   sambodhiparāyanaṃ   .   katamehi   tīhi   .   idha
mahānāma   ariyasāvako   buddhe   aveccappasādena   samannāgato  hoti
itipi   so   bhagavā   .pe.  satthā  devamanussānaṃ  buddho  bhagavāti .
Dhamme   saṅghe   .   aveccappasādena   samannāgato  hoti  supaṭipanno
bhagavato   sāvakasaṅgho   .pe.   anuttaraṃ   puññakkhettaṃ   lokassāti .
Imehi    khvāhaṃ    mahānāma   tīhi   dhammehi   samannāgataṃ   sotāpannaṃ
puggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyanaṃ.
     [1515]  Tvaṃ  pana  mahānāma  katihi  dhammehi samannāgataṃ sotāpannaṃ
@Footnote: 1 Yu. katīhi. evamuparipi.

--------------------------------------------------------------------------------------------- page467.

Puggalaṃ ājānāsi avinipātadhammaṃ niyataṃ sambodhiparāyananti . catūhi khvāhaṃ [1]- godhe dhammehi samannāgataṃ sotāpannaṃ puggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyanaṃ . katamehi catūhi . idha godhe ariyasāvako buddhe aveccappasādena samannāgato hoti itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . Dhamme saṅghe . ariyakantehi sīlehi samannāgato hoti akkhaṇḍehi .pe. samādhisaṃvattanikehi . imehi khvāhaṃ godhe catūhi dhammehi samannāgataṃ sotāpannaṃ puggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyananti. [1516] Āgamehi tvaṃ mahānāma āgamehi tvaṃ mahānāma bhagavāva etaṃ jāneyya etehi dhammehi samannāgataṃ vā asamannāgataṃ vāti. Āyāma godhe yena bhagavā tenupasaṅkameyyāma upasaṅkamitvā bhagavato etamatthaṃ ārocissāmāti. [1517] Atha kho mahānāmo ca 2- sakko godhā ca sakko yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca idhāhaṃ bhante yena godhā sakko tenupasaṅkamiṃ upasaṅkamitvā godhaṃ sakkaṃ etadavocaṃ katihi tvaṃ godhe dhammehi samannāgataṃ sotāpannaṃ puggalaṃ ājānāsi avinipādhammaṃ niyataṃ sambodhiparāyananti. @Footnote: 1 Yu. bho. 2 Ma. Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page468.

[1518] Evaṃ vutte bhante godhā sakko maṃ etadavoca tīhi khvāhaṃ mahānāma dhammehi samannāgataṃ sotāpannaṃ puggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyanaṃ . katamehi tīhi . idha mahānāma ariyasāvako buddhe aveccappasādena samannāgato hoti itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . Dhamme saṅghe . aveccappasādena samannāgato hoti supaṭipanno bhagavato sāvakasaṅgho .pe. anuttaraṃ puññakkhettaṃ lokassāti . Imehi khvāhaṃ mahānāma tīhi dhammehi samannāgataṃ sotāpannaṃ puggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyanaṃ . tvaṃ pana mahānāma katihi dhammehi samannāgataṃ sotāpannaṃ puggalaṃ ājānāsi avinipātadhammaṃ niyataṃ sambodhiparāyananti. [1519] Evaṃ vuttāhaṃ bhante godhaṃ sakkaṃ etadavocaṃ catūhi khvāhaṃ godhe dhammehi samannāgataṃ sotāpannaṃ puggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyanaṃ . katamehi catūhi . idha godhe ariyasāvako buddhe aveccappasādena samannāgato hoti itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . Dhamme saṅghe . ariyakantehi sīlehi samannāgato hoti akkhaṇḍehi .pe. samādhisaṃvattanikehi . imehi khvāhaṃ godhe catūhi dhammehi samannāgataṃ sotāpannaṃ puggalaṃ ājānāmi avinipātadhammaṃ niyataṃ sambodhiparāyananti.

--------------------------------------------------------------------------------------------- page469.

[1520] Evaṃ vutte bhante godhā sakko maṃ etadavoca āgamehi tvaṃ mahāmāma āgamehi tvaṃ mahānāma bhagavāva etaṃ jāneyya etehi dhammehi samannāgataṃ vā asamannāgataṃ vāti. [1521] Idha bhante kocideva dhammasamuppādo 1- uppajjeyya ekato assa bhagavā ekato bhikkhusaṅgho ca 2- yeneva bhagavā tenevāhaṃ assaṃ evaṃ pasannaṃ maṃ bhante bhagavā dhāretu. [1522] Idha bhante kocideva dhammasamuppādo uppajjeyya ekato assa bhagavā ekato bhikkhusaṅgho bhikkhunīsaṅgho ca yeneva bhagavā tenevāhaṃ assaṃ evaṃ pasannaṃ maṃ bhante bhagavā dhāretu. [1523] Idha bhante kocideva dhammasamuppādo uppajjeyya ekato assa bhagavā ekato bhikkhusaṅgho bhikkhunīsaṅgho [3]- upāsakā ca yeneva bhagavā tenevāhaṃ assaṃ evaṃ pasannaṃ maṃ bhante bhagavā dhāretu. [1524] Idha bhante kocideva dhammasamuppādo uppajjeyya ekato assa bhagavā ekato bhikkhusaṅgho bhikkhunīsaṅgho upāsakā upāsikāyo ca yeneva bhagavā tenevāhaṃ assaṃ evaṃ pasannaṃ maṃ bhante bhagavā dhāretu. [1525] Idha bhante kocideva dhammasamuppādo uppajjeyya ekato assa bhagavā ekato bhikkhusaṅgho bhikkhunīsaṅgho upāsakā upāsikāyo sadevako ca loko samārako sabrahmako sassamaṇabrāhmaṇī 1- @Footnote: 1 Ma. dhammo samuppādo. evamuparipi. 2 Yu. casaddo natthi. 3 Ma. Yu. ca.

--------------------------------------------------------------------------------------------- page470.

Pajā sadevamanussā yeneva bhagavā tenevāhaṃ assaṃ evaṃ pasannaṃ maṃ bhante bhagavā dhāretūti. [1526] Evaṃvādī 2- tvaṃ godhe mahānāmaṃ sakkaṃ kiṃ vadesīti. Evaṃvādāhaṃ bhante mahānāmaṃ sakkaṃ na kiñci vadāmi aññatra kalyāṇā aññatra kusalāti.


             The Pali Tipitaka in Roman Character Volume 19 page 466-470. https://84000.org/tipitaka/read/roman_read.php?B=19&A=9077&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=9077&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1513&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=341              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1513              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8026              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8026              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]