ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1504]   Atha   kho   bhagavā   seyyathāpi  nāma  balavā  puriso
sammiñjitaṃ   vā   bāhaṃ   pasāreyya   pasāritaṃ   vā  bāhaṃ  sammiñjeyya
evameva   jetavane   antarahito   devesu   tāvatiṃsesu  pāturahosi .
Atha  kho  sambahulā  tāvatiṃsakāyikā  devatāyo  yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  aṭṭhaṃsu  .  ekamantaṃ
ṭhitā kho tā devatāyo bhagavā etadavoca
     [1505]    Sādhu    kho    āvuso    buddhe   aveccappasādena
samannāgamanaṃ   hoti   itipi   so   bhagavā  .pe.  satthā  devamanussānaṃ
buddho   bhagavāti   .   buddhe   aveccappasādena  samannāgamanahetu  kho
āvuso   evamidhekacce   sattā   sotāpannā   avinipātadhammā  niyatā
sambodhiparāyanā  .  sādhu  kho  āvuso  dhamme  saṅghe  .  ariyakantehi
sīlehi   samannāgamanaṃ   hoti   akkhaṇḍehi   .pe.  samādhisaṃvattanikehi .
Ariyakantehi   sīlehi   samannāgamanahetu   kho   āvuso   evamidhekacce
sattā sotāpannā avinipātadhammā niyatā sambodhiparāyanāti.
     [1506]  Sādhu  kho  mārisa  buddhe  aveccappasādena  samannāgamanaṃ
hoti    itipi   so   bhagavā   .pe.   satthā   devamanussānaṃ   buddho
bhagavāti   .   buddhe   aveccappasādena   samannāgamanahetu  kho  mārisa
evamayaṃ   pajā  sotāpannā  avinipātadhammā  niyatā  sambodhiparāyanā .
Sādhu   kho  mārisa  dhamme  saṅghe  .  ariyakantehi  sīlehi  samannāgamanaṃ
hoti   akkhaṇḍehi   .pe.   samādhisaṃvattanikehi   .  ariyakantehi  sīlehi
samannāgamanahetu  kho  mārisa  evamayaṃ  pajā  sotāpannā  avinipātadhammā
niyatā sambodhiparāyanāti.
                  Rājakārāmavaggo dutiyo.
                        Tassuddānaṃ
         sahassabrāhmaṇā ānando     duggati apare duve
         mittenāmaccā dve vuttā        tayo ca devacārikāti.
                      -----------



             The Pali Tipitaka in Roman Character Volume 19 page 460-462. https://84000.org/tipitaka/read/roman_read.php?B=19&A=8982              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=8982              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1504&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=338              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1504              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]