ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1469]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  ñātike  viharati
giñjakāvasathe    .   atha   kho   āyasmā   ānando   yena   bhagavā
@Footnote: 1 Ma. khīṇatiracchānayoni. evamupari. Yu. ...yoniko.
Tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   āyasmā   ānando   bhagavantaṃ   etadavoca
sāḷho  nāma  bhante  bhikkhu  kālakato  tassa kā gati ko abhisamparāyo.
Nandā  nāma  bhante  bhikkhunī  kālakatā tassā kā gati ko abhisamparāyo.
Sudatto  nāma  bhante upāsako kālakato tassa kā gati ko abhisamparāyo.
Sujātā nāma bhante upāsikā kālakatā tassā kā gati ko abhisamparāyoti.
     [1470]  Sāḷho  ānanda  bhikkhu  kālakato āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja   viharati  1-  .  nandā  ānanda  bhikkhunī  kālakatā  pañcannaṃ
orambhāgiyānaṃ   saññojanānaṃ   parikkhayā  opapātikā  tattha  parinibbāyinī
anāvattidhammā  tasmā  lokā  .  sudatto  ānanda  upāsako  kālakato
tiṇṇaṃ   saññojanānaṃ   parikkhayā   rāgadosamohānaṃ   tanuttā   sakadāgāmī
sakideva  imaṃ  lokaṃ  āgantvā  dukkhassantaṃ  karissati  .  sujātā ānanda
upāsikā    kālakatā    tiṇṇaṃ    saññojanānaṃ   parikkhayā   sotāpannā
avinipātadhammā niyatā sambodhiparāyanā.
     [1471]   Anacchariyaṃ   kho  panetaṃ  ānanda  yaṃ  manussabhūto  kālaṃ
kareyya   tasmiṃ   tasmiṃ   ce   maṃ   kālakate   upasaṅkamitvā  etamatthaṃ
paṭipucchissatha   .   vihesāvesā   2-   assa   ānanda  tathāgatassa .
@Footnote: 1 Ma. Yu. vihāsi. 2 Sī. hesā. Ma. Yu. pesā. evamuparipi.
Tasmā   tihānanda   dhammādāsaṃ   nāma   dhammapariyāyaṃ  desessāmi  yena
samannāgato   ariyasāvako  ākaṅkhamāno  attanāva  attānaṃ  byākareyya
khīṇanirayomhi   khīṇatiracchānayoniyo   khīṇapittivisayo   khīṇāpāyaduggativinipāto
sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano.
     [1472]  Katamo  ca  so  ānanda  dhammādāso dhammapariyāyo yena
samannāgato   ariyasāvako  ākaṅkhamāno  attanāva  attānaṃ  byākareyya
khīṇanirayomhi     khīṇatiracchānayoniyo     khīṇapittivisayo    khīṇāpāyaduggati-
vinipāto  sotāpannohamasmi  avinipātadhammo  niyato  sambodhiparāyano .
Idha   ānanda  ariyasāvako  buddhe  aveccappasādena  samannāgato  hoti
itipi  so  bhagavā  .pe.  satthā  devamanussānaṃ  buddho bhagavāti. Dhamme
saṅghe   .   ariyakantehi  sīlehi  samannāgato  hoti  akkhaṇḍehi  .pe.
Samādhisaṃvattanikehi  .  ayaṃ  kho  so  ānanda  dhammādāso  dhammapariyāyo
yena    samannāgato   ariyasāvako   ākaṅkhamāno   attanāva   attānaṃ
byākareyya      khīṇanirayomhi      khīṇatiracchānayoniyo     khīṇapittivisayo
khīṇāpāyaduggativinipāto     sotāpannohamasmi    avinipātadhammo    niyato
sambodhiparāyanoti. (tīṇipi suttantāni ekanidānāni).



             The Pali Tipitaka in Roman Character Volume 19 page 446-448. https://84000.org/tipitaka/read/roman_read.php?B=19&A=8704              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=8704              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1469&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=326              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1469              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7875              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7875              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]