ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1454]   Evamme   sutaṃ  ekaṃ  samayaṃ  bhagavā  kosalesu  cārikaṃ
caramāno   mahatā  bhikkhusaṅghena  saddhiṃ  yena  veḷudvāraṃ  nāma  kosalānaṃ
brāhmaṇagāmo tadavasari.
     [1455]  Assosuṃ  kho  [3]-  veḷudvāreyyakā brāhmaṇagahapatikā
samaṇo   khalu   bho   gotamo  sakyaputto  sakyakulā  pabbajito  kosalesu
cārikaṃ   caramāno  mahatā  bhikkhusaṅghena  saddhiṃ  veḷudvāraṃ  anuppatto .
Taṃ   kho   pana   bhavantaṃ   gotamaṃ   evaṃkalyāṇo  kittisaddo  abbhuggato
itipi   so   bhagavā   arahaṃ   sammāsambuddho  vijjācaraṇasampanno  sugato
lokavidū    anuttaro    purisadammasārathi   satthā   devamanussānaṃ   buddho
bhagavāti  4-  .  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ  sabrahmakaṃ  sassamaṇa-
brāhmaṇiṃ   pajaṃ   sadevamanussaṃ   sayaṃ   abhiññā   sacchikatvā   pavedeti
@Footnote: 1 Ma. Yu. katividhā. 2 Ma. Yu. dānasaṃvibhāgeti. 3 Ma. Yu. te. evamuparipi.
@4 Ma. itisaddo natthi.

--------------------------------------------------------------------------------------------- page442.

So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. [1456] Atha kho veḷudvāreyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu appekacce bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu appekacce yena bhagavā tenañjalimpaṇāmetvā ekamantaṃ nisīdiṃsu appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te veḷudvāreyyakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ [1457] Mayaṃ bho gotama evaṃkāmā evaṃchandā evaṃadhippāyā puttasambādhā 1- sayanaṃ ajjhāvaseyyāma kāsikacandanaṃ paccanubhaveyyāma mālāgandhavilepanaṃ dhāreyyāma jātarūparajataṃ sādiyeyyāma kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyāma tesaṃ no bhavaṃ gotamo amhākaṃ evaṃkāmānaṃ evaṃchandānaṃ evaṃadhippāyānaṃ tathā dhammaṃ desetu yathā mayaṃ puttasambādhā sayanaṃ ajjhāvaseyyāma .pe. Sugatiṃ saggaṃ lokaṃ upapajjeyyāmāti. [1458] Attūpanāyikaṃ vo gahapatayo dhammapariyāyaṃ desessāmi taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhoti kho @Footnote: 1 Ma. Yu. puttasambādhasayanaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page443.

Te veḷudvāreyyakā brāhmaṇagahapatikā bhagavato paccassosuṃ . Bhagavā etadavoca [1459] Katamo ca gahapatayo attūpanāyiko dhammapariyāyo . Idha gahapatayo ariyasāvako iti paṭisañcikkhati ahaṃ khosmi jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikūlo 1- yo kho maṃ jīvitukāmaṃ amaritukāmaṃ sukhakāmaṃ dukkhapaṭikūlaṃ jīvitā voropeyya na me taṃ assa piyaṃ manāpaṃ ahañceva kho pana paraṃ jīvitukāmaṃ amaritukāmaṃ sukhakāmaṃ dukkhapaṭikūlaṃ jīvitā voropeyyaṃ parassapi taṃ assa appiyaṃ amanāpaṃ yo kho myāyaṃ dhammo appiyo amanāpo parassapeso dhammo appiyo amanāpo yo kho myāyaṃ dhammo appiyo amanāpo kathāhaṃ parantena saññojeyyanti . so iti paṭisaṅkhāya attanā ca pāṇātipātā paṭivirato hoti parañca pāṇātipātā veramaṇiyā samādapeti pāṇātipātā veramaṇiyā ca vaṇṇaṃ bhāsati. Evamassāyaṃ kāyasamācāro tikoṭiparisuddho hoti. [1460] Puna caparaṃ gahapatayo ariyasāvako iti paṭisañcikkhati yo kho me adinnaṃ theyyasaṅkhātaṃ ādiyeyya na me taṃ assa piyaṃ manāpaṃ ahañceva kho pana parassa adinnaṃ theyyasaṅkhātaṃ ādiyeyyaṃ parassapi taṃ assa appiyaṃ amanāpaṃ yo kho myāyaṃ dhammo appiyo amanāpo parassapeso dhammo appiyo amanāpo yo kho myāyaṃ dhammo appiyo amanāpo kathāhaṃ parantena @Footnote: 1 Ma. dukkhappaṭikūlo. evamuparipi.

--------------------------------------------------------------------------------------------- page444.

Saññojeyyanti . so iti paṭisaṅkhāya attanā ca adinnādānā paṭivirato hoti parañca adinnādānā veramaṇiyā samādapeti adinnādānā veramaṇiyā ca vaṇṇaṃ bhāsati . evamassāyaṃ kāyasamācāro tikoṭiparisuddho hoti. [1461] Puna caparaṃ gahapatayo ariyasāvako iti paṭisañcikkhati yo kho me dāresu cārittaṃ āpajjeyya na me taṃ assa piyaṃ manāpaṃ ahañceva kho pana parassa dāresu cārittaṃ āpajjeyyaṃ parassapi taṃ assa appiyaṃ amanāpaṃ yo kho myāyaṃ dhammo appiyo amanāpo parassapeso dhammo appiyo amanāpo yo kho myāyaṃ dhammo appiyo amanāpo kathāhaṃ parantena saññojeyyanti . So iti paṭisaṅkhāya attanā ca kāmesu micchācārā paṭivirato hoti parañca kāmesu micchācārā veramaṇiyā samādapeti kāmesu micchācārā veramaṇiyā ca vaṇṇaṃ bhāsati . evamassāyaṃ kāyasamācāro tikoṭiparisuddho hoti. [1462] Puna caparaṃ gahapatayo ariyasāvako iti paṭisañcikkhati yo kho me musāvādena atthaṃ bhañjeyya na me taṃ assa piyaṃ manāpaṃ ahañceva kho pana parassa musāvādena atthaṃ bhañjeyyaṃ parassapi taṃ assa appiyaṃ amanāpaṃ yo kho myāyaṃ dhammo appiyo amanāpo parassapeso dhammo appiyo amanāpo yo kho myāyaṃ dhammo appiyo amanāpo kathāhaṃ parantena saññojeyyanti .

--------------------------------------------------------------------------------------------- page445.

So iti paṭisaṅkhāya attanā ca musāvādā paṭivirato hoti parañca musāvādā veramaṇiyā samādapeti musāvādā veramaṇiyā ca vaṇṇaṃ bhāsati. Evamassāyaṃ vacīsamācāro tikoṭiparisuddho hoti. [1463] Puna caparaṃ gahapatayo ariyasāvako iti paṭisañcikkhati yo kho maṃ pisuṇāya vācāya mittehi bhedeyya 1- na me taṃ assa piyaṃ manāpaṃ ahañceva kho pana paraṃ pisuṇāya vācāya mittehi bhedeyyaṃ parassapi taṃ assa appiyaṃ amanāpaṃ .pe. evamassāyaṃ vacīsamācāro tikoṭiparisuddho hoti. [1464] Puna caparaṃ gahapatayo ariyasāvako iti paṭisañcikkhati yo kho maṃ pharusāya vācāya samudācareyya na me taṃ assa piyaṃ manāpaṃ ahañceva kho pana paraṃ pharusāya vācāya samudācareyyaṃ parassapi taṃ assa appiyaṃ amanāpaṃ yo kho myāyaṃ dhammo .pe. Evamassāyaṃ vacīsamācāro tikoṭiparisuddho hoti. [1465] Puna caparaṃ gahapatayo ariyasāvako iti paṭisañcikkhati yo kho maṃ samphappalāpabhāsena samudācareyya na me taṃ assa piyaṃ manāpaṃ ahañceva kho pana paraṃ samphappalāpabhāsena samudācareyyaṃ parassapi taṃ assa appiyaṃ amanāpaṃ yo kho myāyaṃ dhammo appiyo amanāpo parassapeso dhammo appiyo amanāpo yo kho myāyaṃ dhammo appiyo amanāpo kathāhaṃ parantena saññojeyyanti . so iti paṭisaṅkhāya attanā ca samphappalāpā paṭivirato hoti parañca @Footnote: 1 Ma. mitte bhindeyya. evamuparipi.

--------------------------------------------------------------------------------------------- page446.

Samphappalāpā veramaṇiyā samādapeti samphappalāpā veramaṇiyā ca vaṇṇaṃ bhāsati. Evamassāyaṃ vacīsamācāro tikoṭiparisuddho hoti. [1466] So buddhe aveccappasādena samannāgato hoti itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti. Dhamme saṅghe aveccappasādena samannāgato hoti supaṭipanno bhagavato sāvakasaṅgho .pe. anuttaraṃ puññakkhettaṃ lokassāti . ariyakantehi sīlehi samannāgato hoti akkhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūpasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi. [1467] Yato kho gahapatayo ariyasāvako imehi sattahi saddhammehi samannāgato hoti imehi catūhi ākaṅkhiyehi ṭhānehi so ākaṅkhamāno attanāva attānaṃ byākareyya khīṇanirayomhi khīṇatiracchānayoniyo 1- khīṇapittivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti. [1468] Evaṃ vutte veḷudvāreyyakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ abhikkantaṃ bho gotama .pe. ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṅgateti.


             The Pali Tipitaka in Roman Character Volume 19 page 441-446. https://84000.org/tipitaka/read/roman_read.php?B=19&A=8591&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=8591&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1454&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=325              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1454              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7870              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7870              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]