ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1369]  Ekaṃ  samayaṃ  āyasmā  lomasakaṃbhiyo  1-  sakkesu viharati
kapilavatthusmiṃ  nigrodhārāme  .  atha  kho  mahānāmo  sakko yenāyasmā
lomasakaṃbhiyo    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ    lomasakaṃbhiyaṃ
abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ  nisinno  kho  mahānāmo
sakko   āyasmantaṃ   lomasakaṃbhiyaṃ   etadavoca   sveva   nu  kho  bhante
@Footnote: 1 Yu. lomasavaṅgīso. evamupari.

--------------------------------------------------------------------------------------------- page414.

Sekkho vihāro so tathāgatavihāro . udāhu añño 1- sekkho vihāro añño tathāgatavihāroti . na kho āvuso mahānāma sveva sekkho vihāro so tathāgatavihāro . añño kho āvuso mahānāma sekkho vihāro añño tathāgatavihāro. [1370] Ye te āvuso mahānāma bhikkhū sekkhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti te pañca nīvaraṇe pahāya viharanti . katame pañca . kāmacchandanīvaraṇaṃ pahāya viharanti byāpādanīvaraṇaṃ .pe. thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ pahāya viharanti . ye 2- te āvuso mahānāma bhikkhū sekkhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti te ime pañca nīvaraṇe pahāya viharanti. [1371] Ye ca kho te āvuso mahānāma bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññā vimuttā tesaṃ pañca nīvaraṇā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā . katame pañca . kāmacchandanīvaraṇaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ byāpādanīvaraṇaṃ pahīnaṃ .pe. thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammaṃ . ye te āvuso mahānāma bhikkhū arahanto khīṇāsavā @Footnote: 1 Ma. aññova. 2 Ma. yepi.

--------------------------------------------------------------------------------------------- page415.

Vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhava- saññojanā sammadaññā vimuttā tesaṃ ime pañca nīvaraṇā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā. [1372] Tadamināpetaṃ 1- āvuso mahānāma pariyāyena veditabbaṃ yathā añño ca sekkho vihāro añño tathāgatavihāro. [1373] Ekamidaṃ āvuso mahānāma samayaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe . tatra kho āvuso [2]- bhagavā bhikkhū āmantesi icchāmahaṃ bhikkhave temāsaṃ paṭisallīyituṃ namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenāti . evaṃ bhanteti kho āvuso [3]- te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena. [1374] Atha kho āvuso bhagavā tassa temāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi sace vo bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ katamenāvuso vihārena samaṇo gotamo vassāvāsaṃ bahulaṃ vihāsīti . evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha ānāpānassati- samādhinā kho āvuso bhagavā vassāvāsaṃ bahulaṃ vihāsīti. [1375] Idhāhaṃ bhikkhave sato assasāmi sato passasāmi dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāmi dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāmi (vitthāretabbaṃ) . paṭinissaggānupassī @Footnote: 1 Po. tadimināpetaṃ. 2-3 Ma. Yu. mahānāma.

--------------------------------------------------------------------------------------------- page416.

Assasissāmīti pajānāmi paṭinissaggānupassī passasissāmīti pajānāmi. [1376] Yañhi taṃ bhikkhave sammā vadamāno vadeyya ariyavihāro itipi brahmavihāro itipi tathāgatavihāro itipi ānāpānassati samādhiṃ sammā vadamāno vadeyya ariyavihāro itipi brahmavihāro itipi tathāgatavihāro itipi . ye te bhikkhave bhikkhū sekkhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti tesaṃ ānāpānassatisamādhi bhāvito bahulīkato āsavānaṃ khayāya saṃvattati. [1377] Ye ca kho te bhikkhave bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññā vimuttā tesaṃ ānāpānassatisamādhi bhāvito bahulīkato diṭṭheva dhamme sukhavihārāya ceva saṃvattati satisampajaññāya ca. [1378] Yañhi taṃ bhikkhave sammā vadamāno vadeyya ariyavihāro itipi brahmavihāro itipi tathāgatavihāro itipi ānāpānassatisamādhiṃ sammā vadamāno vadeyya ariyavihāro itipi brahmavihāro itipi tathāgatavihāro itipīti. [1379] Iminā kho etaṃ āvuso mahānāma pariyāyena veditabbaṃ yathā añño ca 1- sekkho vihāro añño tathāgatavihāroti.


             The Pali Tipitaka in Roman Character Volume 19 page 413-416. https://84000.org/tipitaka/read/roman_read.php?B=19&A=8032&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=8032&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1369&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=310              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1369              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]