ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page44.

Nāhantaekadhammapeyyālo 1- aṭṭhamo [165] Sāvatthīnidānaṃ . nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati . yathayidaṃ bhikkhave kalyāṇamittatā . kalyāṇamittassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. [166] Kathañca bhikkhave bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti . idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ .pe. sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . evaṃ kho bhikkhave bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti. [167] Sāvatthīnidānaṃ . nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave sīlasampadā .pe. [168] Yathayidaṃ bhikkhave chandasampadā .pe. [169] Yathayidaṃ bhikkhave attasampadā .pe. @Footnote: 1 Ma. dutiyaekadhammapeyyālavagga.

--------------------------------------------------------------------------------------------- page45.

[170] Yathayidaṃ bhikkhave diṭṭhisampadā .pe. [171] Yathayidaṃ bhikkhave appamādasampadā .pe. [172] Sāvatthīnidānaṃ . yathayidaṃ bhikkhave yonisomanasikārasampadā. Yonisomanasikārasampannassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. [173] Kathañca bhikkhave bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti . Idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ .pe. Sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . Evaṃ kho bhikkhave bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti. [174] Sāvatthīnidānaṃ . nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati . yathayidaṃ bhikkhave kalyāṇamittatā . kalyāṇamittassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. [175] Kathañca bhikkhave bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti . idha bhikkhave

--------------------------------------------------------------------------------------------- page46.

Bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ .pe. sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ . evaṃ kho bhikkhave bhikkhu kalyāṇamitto ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti. [176] Sāvatthīnidānaṃ . nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yena anuppanno vā ariyo aṭṭhaṅgiko maggo uppajjati uppanno vā ariyo aṭṭhaṅgiko maggo bhāvanāpāripūriṃ gacchati. Yathayidaṃ bhikkhave sīlasampadā .pe. [177] Yathayidaṃ bhikkhave chandasampadā .pe. [178] Yathayidaṃ bhikkhave attasampadā .pe. [179] Yathayidaṃ bhikkhave diṭṭhisampadā .pe. [180] Yathayidaṃ bhikkhave appamādasampadā .pe. [181] Yathayidaṃ bhikkhave yonisomanasikārasampadā . Yonisomanasikārasampannassetaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti. [182] Kathañca bhikkhave bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaroti . idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinaya- pariyosānaṃ mohavinayapariyosānaṃ .pe. sammāsamādhiṃ bhāveti

--------------------------------------------------------------------------------------------- page47.

Rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ . evaṃ kho bhikkhave bhikkhu yonisomanasikārasampanno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti. Nāhantaekadhammapeyyālo samatto. Tassuddānaṃ kalyāṇamittaṃ sīlañca chando ca attasampadā diṭṭhi ca appamādo ca yoniso bhavati sattamaṃ. ------------


             The Pali Tipitaka in Roman Character Volume 19 page 44-47. https://84000.org/tipitaka/read/roman_read.php?B=19&A=794&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=794&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=165&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=165              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]