ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1348]   Evamme   sutaṃ  ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati
mahāvane   kūṭāgārasālāyaṃ  .  tena  kho  pana  samayena  bhagavā  bhikkhūnaṃ
anekapariyāyena     asubhakathaṃ     katheti     asubhāya    vaṇṇaṃ    bhāsati
asubhabhāvanāya   vaṇṇaṃ   bhāsati   .   atha  kho  bhagavā  bhikkhū  āmantesi
icchāmahaṃ   bhikkhave   addhamāsaṃ  paṭisallīyituṃ  namhi  kenaci  upasaṅkamitabbo
aññatra   ekena   piṇḍapātanīhārakenāti   .  evaṃ  bhanteti  kho  te
bhikkhū    bhagavato    paṭissutvā   nāssudha   koci   bhagavantaṃ   upasaṅkamati
aññatra ekena piṇḍapātanīhārakena.
     [1349]   Atha  kho  te  bhikkhū  bhagavā  anekapariyāyena  asubhakathaṃ
katheti   1-   asubhāya   vaṇṇaṃ   bhāsati   asubhabhāvanāya   vaṇṇaṃ  bhāsatīti
anekākāravokāraṃ    asubhabhāvanānuyogamanuyuttā   viharanti   te   iminā
kāyena    aṭṭiyamānā    2-   harāyamānā   jigucchamānā   satthahārakaṃ
pariyesanti   dasapi   bhikkhū   ekāhena   satthaṃ  āharanti  vīsatipi  .pe.
Tiṃsatipi bhikkhū ekāhena satthaṃ āharanti.
@Footnote: 1 Yu. kathesi. evamupari. 2 Ma. aṭṭīyamānā.

--------------------------------------------------------------------------------------------- page406.

[1350] Atha kho bhagavā tassa addhamāsassa accayena paṭisallānā vuṭṭhito āyasmantaṃ ānandaṃ āmantesi kinnu kho ānanda tanubhūto viya bhikkhusaṅghoti . tathā hi pana bhante bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti asubhāya vaṇṇaṃ bhāsati asubhabhāvanāya vaṇṇaṃ bhāsati . te [1]- bhante bhikkhū bhagavā kho anekapariyāyena asubhakathaṃ katheti asubhāya vaṇṇaṃ bhāsati asubhabhāvanāya vaṇṇaṃ bhāsatīti anekākāravokāraṃ asubhabhāvanānuyogamanuyuttā viharanti te iminā kāyena aṭṭiyamānā harāyamānā jigucchamānā satthahārakaṃ pariyesanti dasapi bhikkhū ekāhena satthaṃ āharanti vīsatipi .pe. tiṃsatipi bhikkhū ekāhena satthaṃ āharanti . sādhu bhante bhagavā pariyāyaṃ 2- ācikkhatu yathāyaṃ bhikkhusaṅgho aññāya saṇṭhaheyyāti. [1351] Tenahānanda yāvatikā bhikkhū vesāliṃ upanissāya viharanti te sabbe upaṭṭhānasālāyaṃ sannipātehīti . evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū vesāliṃ upanissāya viharanti te sabbe upaṭṭhānasālāyaṃ sannipātetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca sannipatito bhante bhikkhusaṅgho yassadāni bhagavā kālaṃ maññatīti. [1352] Atha kho bhagavā yena upaṭṭhānasālā tenupasaṅkami @Footnote: 1 Yu. ca. Ma. ime pāṭhā natthi. 2 Sī. evaṃ. Ma. Yu. aññaṃ pariyāyaṃ.

--------------------------------------------------------------------------------------------- page407.

Upasaṅkamitvā paññatte āsane nisīdi . nisajja kho bhagavā bhikkhū āmantesi ayaṃpi kho bhikkhave ānāpānassatisamādhi bhāvito bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti. [1353] Seyyathāpi bhikkhave gimhānaṃ pacchime māse ūhataṃ rajojallaṃ tamenaṃ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti . evameva kho bhikkhave ānāpānassatisamādhi bhāvito bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti. [1354] Kathaṃ bhāvito ca bhikkhave ānāpānassatisamādhi kathaṃ bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti . idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . so satova assasati sato passasati . (vitthāretabbaṃ) . paṭinissaggānupassī assasissāmīti sikkhati paṭinissaggānupassī passasissāmīti sikkhati . evaṃ bhāvito kho bhikkhave ānāpānassatisamādhi evaṃ bahulīkato santo ceva paṇīto ca asecanako

--------------------------------------------------------------------------------------------- page408.

Ca sukho ca vihāro uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasametīti.


             The Pali Tipitaka in Roman Character Volume 19 page 405-408. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7863&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7863&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1348&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=307              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1348              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7505              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7505              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]