ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1348]   Evamme   sutaṃ  ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati
mahāvane   kūṭāgārasālāyaṃ  .  tena  kho  pana  samayena  bhagavā  bhikkhūnaṃ
anekapariyāyena     asubhakathaṃ     katheti     asubhāya    vaṇṇaṃ    bhāsati
asubhabhāvanāya   vaṇṇaṃ   bhāsati   .   atha  kho  bhagavā  bhikkhū  āmantesi
icchāmahaṃ   bhikkhave   addhamāsaṃ  paṭisallīyituṃ  namhi  kenaci  upasaṅkamitabbo
aññatra   ekena   piṇḍapātanīhārakenāti   .  evaṃ  bhanteti  kho  te
bhikkhū    bhagavato    paṭissutvā   nāssudha   koci   bhagavantaṃ   upasaṅkamati
aññatra ekena piṇḍapātanīhārakena.
     [1349]   Atha  kho  te  bhikkhū  bhagavā  anekapariyāyena  asubhakathaṃ
katheti   1-   asubhāya   vaṇṇaṃ   bhāsati   asubhabhāvanāya   vaṇṇaṃ  bhāsatīti
anekākāravokāraṃ    asubhabhāvanānuyogamanuyuttā   viharanti   te   iminā
kāyena    aṭṭiyamānā    2-   harāyamānā   jigucchamānā   satthahārakaṃ
pariyesanti   dasapi   bhikkhū   ekāhena   satthaṃ  āharanti  vīsatipi  .pe.
Tiṃsatipi bhikkhū ekāhena satthaṃ āharanti.
@Footnote: 1 Yu. kathesi. evamupari. 2 Ma. aṭṭīyamānā.
     [1350]    Atha   kho   bhagavā   tassa   addhamāsassa   accayena
paṭisallānā   vuṭṭhito   āyasmantaṃ   ānandaṃ   āmantesi   kinnu   kho
ānanda   tanubhūto   viya  bhikkhusaṅghoti  .  tathā  hi  pana  bhante  bhagavā
bhikkhūnaṃ    anekapariyāyena   asubhakathaṃ   katheti   asubhāya   vaṇṇaṃ   bhāsati
asubhabhāvanāya   vaṇṇaṃ  bhāsati  .  te  [1]-  bhante  bhikkhū  bhagavā  kho
anekapariyāyena   asubhakathaṃ   katheti  asubhāya  vaṇṇaṃ  bhāsati  asubhabhāvanāya
vaṇṇaṃ      bhāsatīti     anekākāravokāraṃ     asubhabhāvanānuyogamanuyuttā
viharanti   te   iminā   kāyena  aṭṭiyamānā  harāyamānā  jigucchamānā
satthahārakaṃ   pariyesanti  dasapi  bhikkhū  ekāhena  satthaṃ  āharanti  vīsatipi
.pe.  tiṃsatipi  bhikkhū  ekāhena  satthaṃ  āharanti  .  sādhu bhante bhagavā
pariyāyaṃ 2- ācikkhatu yathāyaṃ bhikkhusaṅgho aññāya saṇṭhaheyyāti.
     [1351]  Tenahānanda  yāvatikā  bhikkhū  vesāliṃ upanissāya viharanti
te   sabbe   upaṭṭhānasālāyaṃ   sannipātehīti   .  evaṃ  bhanteti  kho
āyasmā   ānando   bhagavato   paṭissutvā   yāvatikā   bhikkhū  vesāliṃ
upanissāya    viharanti   te   sabbe   upaṭṭhānasālāyaṃ   sannipātetvā
yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ   etadavoca
sannipatito bhante bhikkhusaṅgho yassadāni bhagavā kālaṃ maññatīti.
     [1352]   Atha   kho   bhagavā  yena  upaṭṭhānasālā  tenupasaṅkami
@Footnote: 1 Yu. ca. Ma. ime pāṭhā natthi. 2 Sī. evaṃ. Ma. Yu. aññaṃ pariyāyaṃ.
Upasaṅkamitvā   paññatte   āsane   nisīdi   .   nisajja   kho   bhagavā
bhikkhū   āmantesi   ayaṃpi   kho   bhikkhave  ānāpānassatisamādhi  bhāvito
bahulīkato   santo   ceva  paṇīto  ca  asecanako  ca  sukho  ca  vihāro
uppannuppanne   ca   pāpake   akusale   dhamme  ṭhānaso  antaradhāpeti
vūpasameti.
     [1353]   Seyyathāpi   bhikkhave   gimhānaṃ  pacchime  māse  ūhataṃ
rajojallaṃ    tamenaṃ    mahā    akālamegho    ṭhānaso    antaradhāpeti
vūpasameti   .   evameva   kho   bhikkhave  ānāpānassatisamādhi  bhāvito
bahulīkato   santo   ceva  paṇīto  ca  asecanako  ca  sukho  ca  vihāro
uppannuppanne   ca   pāpake   akusale   dhamme  ṭhānaso  antaradhāpeti
vūpasameti.
     [1354]   Kathaṃ   bhāvito   ca  bhikkhave  ānāpānassatisamādhi  kathaṃ
bahulīkato   santo   ceva  paṇīto  ca  asecanako  ca  sukho  ca  vihāro
uppannuppanne   ca   pāpake   akusale   dhamme  ṭhānaso  antaradhāpeti
vūpasameti   .   idha   bhikkhave  bhikkhu  araññagato  vā  rukkhamūlagato  vā
suññāgāragato   vā   nisīdati   pallaṅkaṃ  ābhujitvā  ujuṃ  kāyaṃ  paṇidhāya
parimukhaṃ   satiṃ  upaṭṭhapetvā  .  so  satova  assasati  sato  passasati .
(vitthāretabbaṃ)     .     paṭinissaggānupassī    assasissāmīti    sikkhati
paṭinissaggānupassī  passasissāmīti  sikkhati  .  evaṃ  bhāvito  kho  bhikkhave
ānāpānassatisamādhi  evaṃ  bahulīkato  santo  ceva  paṇīto  ca asecanako
Ca   sukho   ca   vihāro   uppannuppanne  ca  pāpake  akusale  dhamme
ṭhānaso antaradhāpeti vūpasametīti.



             The Pali Tipitaka in Roman Character Volume 19 page 405-408. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7863              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7863              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1348&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=307              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1348              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7505              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7505              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]