ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1314]   Ānāpānassati   bhikkhave  bhāvitā  bahulīkatā  mahapphalā
hoti mahānisaṃsā.
     [1315]  Kathaṃ  bhāvitā  ca  bhikkhave  ānāpānassati  kathaṃ bahulīkatā
mahapphalā   hoti   mahānisaṃsā   .  idha  bhikkhave  bhikkhu  araññagato  vā
rukkhamūlagato   vā  suññāgāragato  vā  nisīdati  pallaṅkaṃ  ābhujitvā  ujuṃ
kāyaṃ   paṇidhāya   parimukhaṃ   satiṃ   upaṭṭhapetvā  .  so  satova  assasati
sato   passasati   .   (vitthāro  yāva  paṭinissaggānupassī  assasissāmīti
sikkhati   paṭinissaggānupassī   passasissāmīti   sikkhati)   .  evaṃ  bhāvitā
kho bhikkhave ānāpānassati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā.
     [1316]   Evaṃ  bhāvitāya  kho  bhikkhave  ānāpānassatiyā  evaṃ
bahulīkatāya  satta  phalā  sattānisaṃsā  pāṭikaṅkhā  .  katame  satta  phalā
sattānisaṃsā   .   diṭṭheva   dhamme   paṭikacca   aññaṃ   ārādheti  no
ce   diṭṭheva   dhamme   paṭikacca   aññaṃ   ārādheti   atha  maraṇakāle
aññaṃ    ārādheti    no    ce   diṭṭheva   dhamme   paṭikacca   aññaṃ

--------------------------------------------------------------------------------------------- page398.

Ārādheti no ce maraṇakāle aññaṃ ārādheti . atha pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti upahaccaparinibbāyī hoti asaṅkhāraparinibbāyī hoti sasaṅkhāra- parinibbāyī hoti uddhaṃsoto hoti akaniṭṭhagāmī . evaṃ bhāvitāya kho bhikkhave ānāpānassatiyā evaṃ bahulīkatāya ime satta phalā sattānisaṃsā pāṭikaṅkhāti.


             The Pali Tipitaka in Roman Character Volume 19 page 397-398. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7700&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7700&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1314&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=303              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1314              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]