ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page392.

Jhānasaṃyuttaṃ [1300] Sāvatthī . tatra kho cattārome bhikkhave jhānā. Katame cattāro . idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ime kho bhikkhave cattāro jhānāti. [1301] Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā . evameva kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. [1302] Kathañca bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro . idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ

--------------------------------------------------------------------------------------------- page393.

Upasampajja viharati vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ . Tatiyaṃ jhānaṃ . catutthaṃ jhānaṃ upasampajja viharati . evaṃ kho bhikkhave bhikkhu cattāro jhāne bhāvento cattāro jhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti . (evaṃ yāva esanā pāli vitthāretabbā). [1303] Pañcimāni bhikkhave uddhambhāgiyāni saññojanāni . Katamāni pañca . rūparāgo arūparāgo māno uddhaccaṃ avijjā . Imāni kho bhikkhave pañcuddhambhāgiyāni saññojanāni. [1304] Imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya cattāro jhānā bhāvetabbā . katame cattāro . idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ . tatiyaṃ jhānaṃ . catutthaṃ jhānaṃ upasampajja viharati . imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya ime cattāro jhānā bhāvetabbāti. (gaṅgāpeyyālo . yathā maggasaṃyuttaṃ vitthāritaṃ evaṃ jhānasaṃyuttaṃ vitthāretabbaṃ yāva esanā pāli). Jhānasaṃyuttaṃ niṭṭhitaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 19 page 392-393. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7593&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7593&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1300&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=298              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1300              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7467              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7467              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]