ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1263]   Sāvatthīnidānaṃ   .   atha   kho  āyasmato  anuruddhassa
rahogatassa   paṭisallīnassa   evaṃ   cetaso   parivitakko   udapādi  yesaṃ
kesañci    cattāro   satipaṭṭhānā   viraddhā   viraddho   tesaṃ   ariyo
maggo    sammādukkhakkhayagāmī   yesaṃ   kesañci   cattāro   satipaṭṭhānā
āraddhā āraddho tesaṃ ariyo maggo sammādukkhakkhayagāmīti.
     [1264]   Atha   kho   āyasmā   mahāmoggallāno   āyasmato
anuruddhassa   cetasā   cetoparivitakkamaññāya   seyyathāpi   nāma  balavā
puriso    sammiñjitaṃ    vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ

--------------------------------------------------------------------------------------------- page380.

Sammiñjeyya evameva āyasmato anuruddhassa sammukhe pāturahosi. [1265] Atha kho āyasmā mahāmoggallāno āyasmantaṃ anuruddhaṃ etadavoca kittāvatā nu kho āvuso anuruddha bhikkhuno cattāro satipaṭṭhānā āraddhā hontīti. [1266] Idhāvuso bhikkhu ajjhattaṃ kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . Bahiddhā kāye kāyānupassī viharati ātāpī .pe. ajjhattabahiddhā kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. [1267] Ajjhattaṃ vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . bahiddhā vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . ajjhattabahiddhā vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. [1268] Ajjhattaṃ citte . bahiddhā citte . ajjhattabahiddhā citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. [1269] Ajjhattaṃ dhammesu . bahiddhā dhammesu. Ajjhattabahiddhā dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . ettāvatā kho āvuso

--------------------------------------------------------------------------------------------- page381.

Bhikkhuno cattāro satipaṭṭhānā āraddhā hontīti.


             The Pali Tipitaka in Roman Character Volume 19 page 379-381. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7372&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7372&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1263&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=288              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1263              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7436              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7436              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]