ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

                  Ekadhammapeyyālo sattamo
     [147]  Sāvatthīnidānaṃ  .  ekadhammo  bhikkhave  bahūpakāro ariyassa
aṭṭhaṅgikassa   maggassa   uppādāya   .   katamo   ekadhammo  .  yadidaṃ
kalyāṇamittatā    .   kalyāṇamittassetaṃ   bhikkhave   bhikkhuno   pāṭikaṅkhaṃ
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [148]   Kathañca   bhikkhave   bhikkhu  kalyāṇamitto  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave
bhikkhu    sammādiṭṭhiṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ   .pe.  sammāsamādhiṃ  bhāveti  vivekanissitaṃ  virāganissitaṃ
nirodhanissitaṃ  vossaggapariṇāmiṃ  .  evaṃ  kho  bhikkhave  bhikkhu kalyāṇamitto
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
     [149]  Sāvatthīnidānaṃ  .  ekadhammo  bhikkhave  bahūpakāro ariyassa
aṭṭhaṅgikassa   maggassa   uppādāya   .   katamo   ekadhammo  .  yadidaṃ
sīlasampadā .pe.
     [150] Yadidaṃ chandasampadā .pe.
     [151] Yadidaṃ attasampadā .pe.
     [152] Yadidaṃ diṭṭhisampadā .pe.
     [153] Yadidaṃ appamādasampadā .pe.
     [154]   Sāvatthīnidānaṃ   .   yadidaṃ   yonisomanasikārasampadā  .
Yonisomanasikārasampannassetaṃ    bhikkhave    bhikkhuno    pāṭikaṅkhaṃ    ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [155]   Kathañca   bhikkhave   bhikkhu  yonisomanasikārasampanno  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāveti   ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaroti  .  idha
bhikkhave    bhikkhu    sammādiṭṭhiṃ    bhāveti    vivekanissitaṃ   virāganissitaṃ
nirodhanissitaṃ     vossaggapariṇāmiṃ     .pe.     sammāsamādhiṃ    bhāveti
vivekanissitaṃ    virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ
kho    bhikkhave    bhikkhu    yonisomanasikārasampanno    ariyaṃ   aṭṭhaṅgikaṃ
maggaṃ bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
     [156]  Sāvatthīnidānaṃ  .  ekadhammo  bhikkhave  bahūpakāro ariyassa
aṭṭhaṅgikassa   maggassa   uppādāya   .   katamo   ekadhammo  .  yadidaṃ
kalyāṇamittatā    .   kalyāṇamittassetaṃ   bhikkhave   bhikkhuno   pāṭikaṅkhaṃ
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [157]   Kathañca   bhikkhave   bhikkhu  kalyāṇamitto  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave
bhikkhu    sammādiṭṭhiṃ    bhāveti   rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ
mohavinayapariyosānaṃ   .pe.   sammāsamādhiṃ   bhāveti   rāgavinayapariyosānaṃ
Dosavinayapariyosānaṃ   mohavinayapariyosānaṃ   .   evaṃ  kho  bhikkhave  bhikkhu
kalyāṇamitto   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bahulīkarotīti.
     [158]  Sāvatthīnidānaṃ  .  ekadhammo  bhikkhave  bahūpakāro ariyassa
aṭṭhaṅgikassa   maggassa   uppādāya   .   katamo   ekadhammo  .  yadidaṃ
sīlasampadā .pe.
     [159] Yadidaṃ chandasampadā .pe.
     [160] Yadidaṃ attasampadā .pe.
     [161] Yadidaṃ diṭṭhisampadā .pe.
     [162] Yadidaṃ appamādasampadā .pe.
     [163]   Sāvatthīnidānaṃ   .   yadidaṃ   yonisomanasikārasampadā  .
Yonisomanasikārasampannassetaṃ    bhikkhave    bhikkhuno    pāṭikaṅkhaṃ    ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [164]   Kathañca   bhikkhave   bhikkhu  yonisomanasikārasampanno  ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bhāveti   ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaroti  .  idha
bhikkhave   bhikkhu   sammādiṭṭhiṃ   bhāveti   .pe.   sammāsamādhiṃ   bhāveti
rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ   mohavinayapariyosānaṃ   .   evaṃ
kho   bhikkhave   bhikkhu   yonisomanasikārasampanno   ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bhāveti ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
                 Ekadhammapeyyālo niṭṭhito.
                        Tassuddānaṃ
         kalyāṇamittaṃ sīlaṃ ca            chando ca attasampadā
         diṭṭhi ca appamādo ca         yoniso bhavati sattamaṃ.
                      -----------



             The Pali Tipitaka in Roman Character Volume 19 page 40-43. https://84000.org/tipitaka/read/roman_read.php?B=19&A=734              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=734              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=147&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=43              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=147              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4305              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4305              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]