ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page374.

Iddhipādasaṃyuttassa gaṅgādipeyyālo catuttho [1249] Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā . evameva kho bhikkhave bhikkhu cattāro iddhipāde bhāvento cattāro iddhipāde bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. [1250] Kathañca bhikkhave bhikkhu cattāro iddhipāde bhāvento cattāro iddhipāde bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro . idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . Viriyasamādhi cittasamādhi vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . evaṃ kho bhikkhave bhikkhu cattāro iddhipāde bhāvento cattāro iddhipāde bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti . (yathā esanā pāli iddhipādesu vitthāretabbā). [1251] Pañcimāni bhikkhave uddhambhāgiyāni saññojanāni . Katamāni pañca . rūparāgo arūparāgo māno uddhaccaṃ avijjā . Imāni kho bhikkhave pañcuddhambhāgiyāni saññojanāni. [1252] Imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya cattāro iddhipādā bhāvetabbā . katame cattāro . idha bhikkhave bhikkhu

--------------------------------------------------------------------------------------------- page375.

Chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . viriyasamādhi cittasamādhi vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . Imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saññojanānaṃ abhiññāya pariññāya parikkhayāya pahānāya ime cattāro iddhipādā bhāvetabbāti . (yathā maggasaṃyuttaṃ vitthāritaṃ evaṃ gaṅgāpeyyālo yāva esanā pāli iddhipādesu vitthāretabbā). Iddhipādasaṃyuttaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 19 page 374-375. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7273&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7273&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1249&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=286              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1249              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]