ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1231]   Atha  kho  sambahulā  bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā   kho   te  bhikkhū  bhagavantaṃ  etadavocuṃ  katamā  nu  kho  bhante
iddhi     katamo     iddhipādo    katamā    iddhipādabhāvanā    katamā
Iddhipādabhāvanāgāminī paṭipadāti.
     [1232]   Idha   bhikkhave   bhikkhu  anekavihitaṃ  iddhividhaṃ  paccanubhoti
ekopi  hutvā  bahudhā  hoti  bahudhāpi  hutvā  eko  hoti .pe. Yāva
brahmalokāpi kāyena vasaṃ vatteti. Ayaṃ vuccati bhikkhave iddhi.
     [1233]  Katamo  ca  bhikkhave  iddhipādo  .  yo  bhikkhave maggo
yā   paṭipadā   iddhilābhāya   iddhipaṭilābhāya   saṃvattati  .  ayaṃ  vuccati
bhikkhave iddhipādo.
     [1234]   Katamā  ca  bhikkhave  iddhipādabhāvanā  .  idha  bhikkhave
bhikkhu     chandasamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ    bhāveti   .
Viriyasamādhi         cittasamādhi        vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ bhāveti. Ayaṃ vuccati bhikkhave iddhipādabhāvanā.
     [1235]   Katamā  ca  bhikkhave  iddhipādabhāvanāgāminī  paṭipadā .
Ayameva  ariyo  aṭṭhaṅgiko  maggo  .  seyyathīdaṃ  .  sammādiṭṭhi  .pe.
Sammāsamādhi    .    ayaṃ    vuccati    bhikkhave    iddhipādabhāvanāgāminī
paṭipadāti.



             The Pali Tipitaka in Roman Character Volume 19 page 368-369. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7176              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7176              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1231&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=282              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1231              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]