ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1221]   Sāvatthīnidānaṃ  .  atha  kho  āyasmā  ānando  yena
Bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā   ānando   bhagavantaṃ
etadavoca   katamā   nu   kho  bhante  iddhi  katamo  iddhipādo  katamā
iddhipādabhāvanā katamā iddhipādabhāvanāgāminī paṭipadāti.
     [1222]  Idhānanda  bhikkhu  anekavihitaṃ  iddhividhaṃ  paccanubhoti ekopi
hutvā   bahudhā   hoti   bahudhāpi   hutvā   eko  hoti  .pe.  yāva
brahmalokāpi kāyena vasaṃ vatteti. Ayaṃ vuccatānanda iddhi.
     [1223]  Katamo  cānanda  iddhipādo  .  yo  ānanda maggo yā
paṭipadā   iddhilābhāya   iddhipaṭilābhāya   saṃvattati   .  ayaṃ  vuccatānanda
iddhipādo.
     [1224]   Katamā   cānanda  iddhipādabhāvanā  .  idhānanda  bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ   bhāveti   .   viriyasamādhi
cittasamādhi   vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti  .
Ayaṃ vuccatānanda iddhipādabhāvanā.
     [1225]   Katamā   cānanda   iddhipādabhāvanāgāminī   paṭipadā .
Ayameva   ariyo   aṭṭhaṅgiko   maggo   .   seyyathīdaṃ   .  sammādiṭṭhi
.pe.    sammāsamādhi    .   ayaṃ   vuccatānanda   iddhipādabhāvanāgāminī
paṭipadāti.



             The Pali Tipitaka in Roman Character Volume 19 page 366-367. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7139              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7139              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1221&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=280              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1221              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]