ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1208]  Sāvatthiyaṃ  .  atha  kho  āyasmā  ānando yena bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   āyasmā   ānando   bhagavantaṃ   etadavoca
abhijānāti   nu   kho   bhante   bhagavā   iddhiyā   manomayena  kāyena
brahmalokaṃ   upasaṅkamitāti   .   abhijānāmi   khvāhaṃ   ānanda  iddhiyā
manomayena  kāyena  brahmalokaṃ  upasaṅkamitāti  .  abhijānāti  [1]- pana
bhante   bhagavā   iminā  cātummahābhūtikena  kāyena  iddhiyā  brahmalokaṃ
upasaṅkamitāti   .  abhijānāmi  khvāhaṃ  ānanda  iminā  cātummahābhūtikena
kāyena iddhiyā brahmalokaṃ upasaṅkamitāti.
     [1209]  Yaṃ  ca  kho  omāti 2- bhante bhagavā iddhiyā manomayena
kāyena  brahmalokaṃ  upasaṅkamitā  yaṃ  ca  kho  abhijānāti  bhante  bhagavā
iminā   cātummahābhūtikena   kāyena   iddhiyā   brahmalokaṃ  upasaṅkamitā
@Footnote: 1 Yu. kho. 2 Sī. oppāti. Yu. opapātiha.
Tayidaṃ     bhante     bhagavato     acchariyañceva     abbhutañcāti    .
Acchariyā    ceva    ānanda    tathāgatā   acchariyadhammasamannāgatā   ca
abbhutā ceva ānanda tathāgatā abbhutadhammasamannāgatā ca.
     [1210]  Yasmiṃ ānanda samaye tathāgato kāyampi citte samādahati 1-
cittampi     kāye     samādahati    sukhasaññañca    lahusaññañca    kāye
okkamitvā    viharati    tasmiṃ   ānanda   samaye   tathāgatassa   kāyo
lahutaro ceva hoti mudutaro ca kammaniyataro ca pabhassarataro ca.
     [1211]  Seyyathāpi  ānanda  ayoguḷo  divasaṃ  santatto  lahutaro
ceva  hoti  mudutaro  ca  kammaniyataro  ca  pabhassarataro  ca  .  evameva
kho   ānanda   yasmiṃ   samaye   tathāgato   kāyampi   citte  samādahati
cittampi     kāye     samādahati    sukhasaññañca    lahusaññañca    kāye
okkamitvā    viharati    tasmiṃ   ānanda   samaye   tathāgatassa   kāyo
lahutaro ceva hoti mudutaro ca kammaniyataro ca pabhassarataro ca.
     [1212]   Yasmiṃ   ānanda   samaye   tathāgato   kāyampi  citte
samādahati    cittampi    kāye    samādahati    sukhasaññañca    lahusaññañca
kāye   okkamitvā   viharati  tasmiṃ  ānanda  samaye  tathāgatassa  kāyo
appakasireneva   paṭhaviyā   vehāsaṃ   abbhuggacchati   .   so  anekavihitaṃ
iddhividhaṃ   paccanubhoti   ekopi   hutvā   bahudhā  hoti  bahudhāpi  hutvā
eko hoti .pe. Yāva brahmalokāpi kāyena vasaṃ vatteti.
@Footnote: 1 Sī. evaṃ. Ma. samodahati. evamupari.
     [1213]  Seyyathāpi  ānanda  tūlapicu  vā  kappāsapicu  vā lahuko
dhātupādāno    appakasireneva    paṭhaviyā   vehāsaṃ   abbhuggacchati  .
Evameva   kho   ānanda   yasmiṃ   samaye   tathāgato   kāyampi  citte
samādahati    cittampi    kāye    samādahati    sukhasaññañca    lahusaññañca
kāye okkamitvā viharati .pe.
     [1214]  Tasmiṃ  ānanda  samaye  tathāgatassa  kāyo appakasireneva
paṭhaviyā    vehāsaṃ    abbhuggacchati    .    so   anekavihitaṃ   iddhividhaṃ
paccanubhoti   ekopi   hutvā   bahudhā   hoti   bahudhāpi  hutvā  eko
hoti .pe. Yāva brahmalokāpi kāyena vasaṃ vattetīti.



             The Pali Tipitaka in Roman Character Volume 19 page 363-365. https://84000.org/tipitaka/read/roman_read.php?B=19&A=7068              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=7068              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1208&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=276              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1208              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7402              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7402              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]