ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1170]  Ye  hi  keci  bhikkhave atītamaddhānaṃ samaṇā vā brāhmaṇā
vā   mahiddhikā   ahesuṃ   mahānubhāvā  sabbe  te  catunnaṃ  iddhipādānaṃ
bhāvitattā   bahulīkatattā   .   ye   hi  keci  bhikkhave  anāgatamaddhānaṃ
samaṇā    vā    brāhmaṇā   vā   mahiddhikā   bhavissanti   mahānubhāvā
sabbe   te   catunnaṃ   iddhipādānaṃ   bhāvitattā   bahulīkatattā  .  ye
hi   keci   bhikkhave   etarahi   samaṇā  vā  brāhmaṇā  vā  mahiddhikā
mahānubhāvā     sabbe     te    catunnaṃ    iddhipādānaṃ    bhāvitattā
bahulīkatattā   .   katamesaṃ  catunnaṃ  .  idha  bhikkhave  bhikkhu  chandasamādhi-
padhānasaṅkhārasamannāgataṃ     iddhipādaṃ     bhāveti     .    viriyasamādhi
cittasamādhi         vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ         iddhipādaṃ
bhāveti.
     [1171]  Ye  hi  keci  bhikkhave atītamaddhānaṃ samaṇā vā brāhmaṇā
@Footnote: 1 Ma. evamevaṃ bhotā ānandena.
Vā   mahiddhikā   ahesuṃ   mahānubhāvā   sabbe  te  imesaṃyeva  catunnaṃ
iddhipādānaṃ   bhāvitattā   bahulīkatattā   .   ye   hi   keci  bhikkhave
anāgatamaddhānaṃ   samaṇā   vā   brāhmaṇā   vā   mahiddhikā   bhavissanti
mahānubhāvā     sabbe     te    imesaṃyeva    catunnaṃ    iddhipādānaṃ
bhāvitattā   bahulīkatattā   .   ye  hi  keci  bhikkhave  etarahi  samaṇā
vā    brāhmaṇā    vā    mahiddhikā    mahānubhāvā    sabbe    te
imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattāti.



             The Pali Tipitaka in Roman Character Volume 19 page 351-352. https://84000.org/tipitaka/read/roman_read.php?B=19&A=6832              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=6832              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1170&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=270              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1170              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]