ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1114]  Ye  hi  keci  bhikkhave atītamaddhānaṃ samaṇā vā brāhmaṇā
vā   samattaṃ   iddhiṃ   abhinipphādesuṃ   sabbe   te  catunnaṃ  iddhipādānaṃ
bhāvitattā   bahulīkatattā   .   ye   hi  keci  bhikkhave  anāgatamaddhānaṃ
samaṇā   vā   brāhmaṇā   vā  samattaṃ  iddhiṃ  abhinipphādessanti  sabbe
te   catunnaṃ   iddhipādānaṃ   bhāvitattā  bahulīkatattā  .  ye  hi  keci
bhikkhave    etarahi    samaṇā   vā   brāhmaṇā   vā   samattaṃ   iddhiṃ

--------------------------------------------------------------------------------------------- page329.

Abhinipphādenti sabbe te catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā . katamesaṃ catunnaṃ . idha bhikkhave bhikkhu chandasamādhi- padhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . viriyasamādhi cittasamādhi vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. [1115] Ye hi keci bhikkhave atītamaddhānaṃ samaṇā vā brāhmaṇā vā samattaṃ iddhiṃ abhinipphādesuṃ sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā . ye hi keci bhikkhave anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā samattaṃ iddhiṃ abhinipphādessanti sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā . ye hi keci bhikkhave etarahi samaṇā vā brāhmaṇā vā samattaṃ iddhiṃ abhinipphādenti sabbe te imesaṃyeva catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattāti.


             The Pali Tipitaka in Roman Character Volume 19 page 328-329. https://84000.org/tipitaka/read/roman_read.php?B=19&A=6374&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=6374&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1114&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=260              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1114              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7150              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7150              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]