ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [975]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sākete  viharati
añjanavane   migadāye   .   tatra  kho  bhagavā  bhikkhū  āmantesi  atthi
nu   kho   bhikkhave  pariyāyo  yaṃ  pariyāyaṃ  āgamma  yāni  pañcindriyāni
tāni   pañca   balāni   honti  yāni  pañca  balāni  tāni  pañcindriyāni
hontīti    .    bhagavaṃmūlakā    no    bhante    dhammā   bhagavaṃnettikā
bhagavaṃpaṭisaraṇā    sādhu   vata   bhante   bhagavantaṃyeva   paṭibhātu   etassa
bhāsitassa attho bhagavato sutvā bhikkhū dhāressantīti .pe.
     [976]   Atthi   bhikkhave   pariyāyo   yaṃ  pariyāyaṃ  āgamma  yāni
pañcindriyāni    tāni   pañca   balāni   honti   yāni   pañca   balāni
tāni   pañcindriyāni   honti   .   katamo   ca  bhikkhave  pariyāyo  yaṃ
pariyāyaṃ   āgamma   yāni   pañcindriyāni   tāni   pañca  balāni  honti
yāni pañca balāni tāni pañcindriyāni honti.
     [977]   Yaṃ   bhikkhave  saddhindriyaṃ  taṃ  saddhābalaṃ  yaṃ  saddhābalaṃ  taṃ
saddhindriyaṃ  yaṃ  viriyindriyaṃ  taṃ  viriyabalaṃ  yaṃ  viriyabalaṃ taṃ viriyindriyaṃ
yaṃ   satindriyaṃ   taṃ   satabalaṃ   yaṃ  satibalaṃ  taṃ  satindriyaṃ  yaṃ  samādhindriyaṃ
@Footnote: 1 Po. Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page291.

Taṃ samādhibalaṃ yaṃ samādhibalaṃ taṃ samādhindriyaṃ yaṃ paññindriyaṃ taṃ paññābalaṃ yaṃ paññābalaṃ taṃ paññindriyaṃ. [978] Seyyathāpi bhikkhave nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā tassā majjhe dīpo . atthi bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma tassā nadiyā eko sototveva saṅkhaṃ 1- gacchati. Atthi pana bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma tassā nadiyā dve sotānitveva saṅkhaṃ gacchati. [979] Katamo ca bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma tassā nadiyā eko sototveva saṅkhaṃ gacchati . yañca bhikkhave tassa dīpassa puratthimante 2- udakaṃ yañca pacchimante udakaṃ . ayaṃ kho bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma tassā nadiyā eko sototveva saṅkhaṃ gacchati. [980] Katamo ca bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma tassā nadiyā dve sotānitveva saṅkhaṃ gacchanti . yañca bhikkhave tassa dīpassa uttarante udakaṃ yañca dakkhiṇante udakaṃ . ayaṃ kho bhikkhave pariyāyo yaṃ pariyāyaṃ āgamma tassā nadiyā dve sotānitveva saṅkhaṃ gacchanti. [981] Evameva kho bhikkhave yaṃ saddhindriyaṃ taṃ saddhābalaṃ yaṃ saddhābalaṃ taṃ saddhindriyaṃ yaṃ viriyindriyaṃ taṃ viriyabalaṃ yaṃ viriyabalaṃ taṃ viriyindriyaṃ yaṃ satindriyaṃ taṃ satibalaṃ yaṃ satibalaṃ taṃ satindriyaṃ @Footnote: 1 Ma. Yu. sabbattha saṅkhayaṃ . 2 Ma. purimante.

--------------------------------------------------------------------------------------------- page292.

Yaṃ samādhindriyaṃ taṃ samādhibalaṃ yaṃ samādhibalaṃ taṃ samādhindriyaṃ yaṃ paññindriyaṃ taṃ paññābalaṃ yaṃ paññābalaṃ taṃ paññindriyaṃ. [982] Pañcannaṃ bhikkhave indriyānaṃ bhāvitattā bahulīkatattā bhikkhu āsavānaṃ khayā anāsavañcetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti.


             The Pali Tipitaka in Roman Character Volume 19 page 290-292. https://84000.org/tipitaka/read/roman_read.php?B=19&A=5619&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=5619&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=975&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=224              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=975              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7059              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7059              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]