ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [850]  Ye  hi  keci bhikkhave samaṇā vā brāhmaṇā vā saddhindriyaṃ
nappajānanti      saddhindriyasamudayaṃ      nappajānanti     saddhindriyanirodhaṃ
nappajānanti     saddhindriyanirodhagāminīpaṭipadaṃ    nappajānanti    viriyindriyaṃ
nappajānanti    .pe.    satindriyaṃ    nappajānanti    .    samādhindriyaṃ
nappajānanti     .     paññindriyaṃ     nappajānanti     paññindriyasamudayaṃ
nappajānanti       paññindriyanirodhaṃ       nappajānanti      paññindriya-
nirodhagāminīpaṭipadaṃ   nappajānanti   .   name  te  bhikkhave  samaṇā  vā
brāhmaṇā    vā    samaṇesu    vā   samaṇasammatā   brāhmaṇesu   vā
brāhmaṇasammatā    na    ca   panete   āyasmanto   sāmaññatthaṃ   vā
@Footnote: 1 Ma. Yu. brahmaññatthaṃ. evamupari. 2 Ma. Yu. keci.
Brāhmaññatthaṃ    vā    diṭṭheva    dhamme   sayaṃ   abhiññā   sacchikatvā
upasampajja viharanti.
     [851]  Ye  hi  1-  keci  bhikkhave  samaṇā  vā  brāhmaṇā vā
saddhindriyaṃ    pajānanti    saddhindriyasamudayaṃ   pajānanti   saddhindriyanirodhaṃ
pajānanti      saddhindriyanirodhagāminīpaṭipadaṃ      pajānanti     viriyindriyaṃ
pajānanti    viriyindriyasamudayaṃ    pajānanti    viriyindriyanirodhaṃ   pajānanti
viriyindriyanirodhagāminīpaṭipadaṃ     pajānanti    satindriyaṃ    pajānanti   .
Samādhindriyaṃ    pajānanti   .   paññindriyaṃ   pajānanti   paññindriyasamudayaṃ
pajānanti     paññindriyanirodhaṃ    pajānanti    paññindriyanirodhagāminīpaṭipadaṃ
pajānanti  .  te  khome  bhikkhave  samaṇā  vā  brāhmaṇā  vā samaṇesu
ceva    samaṇasammatā    brāhmaṇesu    ca   brāhmaṇasammatā   te   ca
panāyasmanto    sāmaññatthaṃ   ca   brāhmaññatthaṃ   ca   diṭṭheva   dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharantīti.



             The Pali Tipitaka in Roman Character Volume 19 page 258-259. https://84000.org/tipitaka/read/roman_read.php?B=19&A=4985              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=4985              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=850&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=188              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=850              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6694              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6694              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]