ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [848]   Pañcimāni   bhikkhave   indriyāni  .  katamāni  pañca .
Saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ   paññindriyaṃ .
Ye   hi   keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā  imesaṃ  pañcannaṃ
indriyānaṃ     samudayañca     atthaṅgamañca     assādañca     ādīnavañca
nissaraṇañca   yathābhūtaṃ   nappajānanti   .   name   te   bhikkhave  samaṇā
@Footnote: 1 Ma. Yu. ariyasāvako. 2 ime pāṭhā na dissanti.
Vā    brāhmaṇā    vā    samaṇesu   vā   samaṇasammatā   brāhmaṇesu
vā    brāhmaṇasammatā    na   ca   panete   āyasmanto   sāmaññatthaṃ
vā   brāhmaññatthaṃ  1-  vā  diṭṭheva  dhamme  sayaṃ  abhiññā  sacchikatvā
upasampajja viharanti.
     [849]  Ye  ca  kho  te  2-  bhikkhave samaṇā vā brāhmaṇā vā
imesaṃ    pañcannaṃ    indriyānaṃ    samudayañca   atthaṅgamañca   assādañca
ādīnavañca   nissaraṇañca   yathābhūtaṃ   pajānanti   .  te  khome  bhikkhave
samaṇā   vā   brāhmaṇā  vā  samaṇesu  ceva  samaṇasammatā  brāhmaṇesu
ca     brāhmaṇasammatā     te    ca    panāyasmanto    sāmaññatthañca
brāhmaññatthañca     diṭṭheva    dhamme    sayaṃ    abhiññā    sacchikatvā
upasampajja viharantīti.



             The Pali Tipitaka in Roman Character Volume 19 page 257-258. https://84000.org/tipitaka/read/roman_read.php?B=19&A=4968              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=4968              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=848&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=187              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=848              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]