ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [815]  Satipaṭṭhānañca  vo  bhikkhave  desissāmi satipaṭṭhānabhāvanañca
satipaṭṭhānabhāvanāgāminiñca     paṭipadaṃ     taṃ    suṇātha    .    katamañca
bhikkhave   satipaṭṭhānaṃ   .   idha   bhikkhave   bhikkhu   kāye  kāyānupassī
viharati      ātāpī     sampajāno     satimā     vineyya     loke
abhijjhādomanassaṃ   .   vedanāsu   citte   dhammesu  dhammānupassī  viharati
Ātāpī   sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ  .
Idaṃ vuccati bhikkhave satipaṭṭhānaṃ.
     [816]   Katamā  ca  bhikkhave  satipaṭṭhānabhāvanā  .  idha  bhikkhave
bhikkhu    samudayadhammānupassī   kāyasmiṃ   viharati   vayadhammānupassī   kāyasmiṃ
viharati    samudayavayadhammānupassī   kāyasmiṃ   viharati   ātāpī   sampajāno
satimā  vineyya  loke  abhijjhādomanassaṃ  .  samudayadhammānupassī  vedanāsu
viharati     vayadhammānupassī    vedanāsu    viharati    samudayavayadhammānupassī
vedanāsu   viharati   .   tathā   citte   .   dhammesu  viharati  ātāpī
sampajāno   satimā   vineyya   loke  abhijjhādomanassaṃ  .  ayaṃ  vuccati
bhikkhave satipaṭṭhānabhāvanā.
     [817]   Katamā  ca  bhikkhave  satipaṭṭhānabhāvanāgāminī  paṭipadā .
Ayameva   ariyo   aṭṭhaṅgiko   maggo   .   seyyathīdaṃ   .  sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo    sammāsati   sammāsamādhi   .   ayaṃ   vuccati   bhikkhave
satipaṭṭhānabhāvanāgāminī paṭipadāti.
                   Ananussutavaggo catuttho.
                        Tassuddānaṃ
         ananussutaṃ virāgo ca            viraddho bhāvanā sato
         aññaṃ chandaṃ pariññāya         bhāvanā vibhaṅgena te dasāti 1-.
                      -----------
@Footnote: 1 Ma.    ananussutaṃ virāgo             viraddho bhāvanāsati
@           aññā chandaṃ pariññāya    bhāvanā vibhaṅgena cāti.



             The Pali Tipitaka in Roman Character Volume 19 page 244-245. https://84000.org/tipitaka/read/roman_read.php?B=19&A=4727              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=4727              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=815&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=170              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=815              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]