ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

                   Ananussutavaggo catuttho
     [796]  Sāvatthīnidānaṃ  .  ayaṃ  kāye kāyānupassanāti me bhikkhave
pubbe   ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ  udapādi  paññā
udapādi   vijjā   udapādi   āloko   udapādi   .  sā  kho  panāyaṃ
kāye   kāyānupassanā   bhāvetabbāti  me  bhikkhave  .  bhāvitāti  me
bhikkhave   pubbe   ananussutesu   dhammesu  cakkhuṃ  udapādi  ñāṇaṃ  udapādi
paññā udapādi vijjā udapādi āloko udapādi.
     [797]   Ayaṃ   vedanāsu  vedanānupassanāti  me  bhikkhave  pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi   vijjā   udapādi   āloko   udapādi   .  sā  kho  panāyaṃ
vedanāsu   vedanānupassanā   bhāvetabbāti   me  bhikkhave  .  bhāvitāti
me   bhikkhave   pubbe   ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ
udapādi paññā udapādi vijjā udapādi āloko udapādi.
     [798]   Ayaṃ   citte   cittānupassanāti   me   bhikkhave  pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi  vijjā  udapādi  āloko  udapādi  .  sā  kho  panāyaṃ citte
cittānupassanā   bhāvetabbāti  me  bhikkhave  .  bhāvitāti  me  bhikkhave
pubbe    ananussutesu    dhammesu    cakkhuṃ    udapādi   ñāṇaṃ   udapādi
paññā udapādi vijjā udapādi āloko udapādi.
     [799]   Ayaṃ   dhammesu   dhammānupassanāti   me  bhikkhave  pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi   vijjā   udapādi   āloko   udapādi   .  sā  kho  panāyaṃ
dhammesu   dhammānupassanā   bhāvetabbāti   me   bhikkhave   .  bhāvitāti
me   bhikkhave   pubbe   ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ
udapādi paññā udapādi vijjā udapādi āloko udapādīti.



             The Pali Tipitaka in Roman Character Volume 19 page 239-240. https://84000.org/tipitaka/read/roman_read.php?B=19&A=4611              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=4611              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=796&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=161              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=796              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]