ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [754]  Ekaṃ  samayaṃ  bhagavā  uruvelāyaṃ  viharati najjā nerañjarāya
tīre    ajapālanigrodhe    paṭhamābhisambuddho   .   atha   kho   bhagavato
rahogatassa    paṭisallīnassa    evaṃ    cetaso    parivitakko    udapādi
ekāyanvāyaṃ   maggo   sattānaṃ   visuddhiyā  sokaparidevānaṃ  samatikkamāya

--------------------------------------------------------------------------------------------- page223.

Dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānā . katame cattāro . Kāye vā bhikkhu kāyānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . vedanāsu vā bhikkhu . citte vā bhikkhu . dhammesu vā bhikkhu dhammānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . ekāyanvāyaṃ maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya . yadidaṃ cattāro satipaṭṭhānāti. [755] Atha kho brahmā sahampati bhagavato cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva kho brahmaloke antarahito bhagavato purato pāturahosi . atha kho brahmā sahampati ekaṃsamuttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca [756] Evametaṃ bhagavā evametaṃ sugata ekāyanvāyaṃ bhante maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya . Yadidaṃ cattāro satipaṭṭhānā . katame cattāro . Kāye vā bhante bhikkhu kāyānupassī vihareyya ātāpī sampajāno

--------------------------------------------------------------------------------------------- page224.

Satimā vineyya loke abhijjhādomanassaṃ . vedanāsu vā bhante bhikkhu . citte vā bhante bhikkhu . dhammesu vā bhante bhikkhu dhammānupassī vihareyya ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . ekāyanvāyaṃ bhante maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cattāro satipaṭṭhānāti. [757] Idamavoca brahmā sahampati idaṃ vatvā brahmā sahampati 1- athāparaṃ etadavoca ekāyanaṃ jātikhayantadassī maggaṃ pajānāti hitānukampī etena maggena tariṃsu 2- pubbe tarissanti ye ca taranti oghanti.


             The Pali Tipitaka in Roman Character Volume 19 page 222-224. https://84000.org/tipitaka/read/roman_read.php?B=19&A=4317&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=4317&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=754&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=148              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=754              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6557              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6557              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]