ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [733]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme   .   tena  kho  pana  samayena  āyasmā  sārīputto  magadhesu
viharati    nāḷakagāmake    ābādhiko    dukkhito    bāḷhagilāno   .
Cundo  [1]-  samaṇuddeso  āyasmato  sārīputtassa  upaṭṭhāko  hoti.
Atha kho āyasmā sārīputto teneva ābādhena parinibbāyi.
     [734]   Atha   kho  cundo  samaṇuddeso  āyasmato  sārīputtassa
pattacīvaramādāya    yena    sāvatthījetavanaṃ    anāthapiṇḍikassa   ārāmo
yenāyasmā     ānando    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
ānandaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
cundo    samaṇuddeso    āyasmantaṃ    ānandaṃ   etadavoca   āyasmā
bhante    sārīputto    parinibbuto   idamassa   pattacīvaranti   .   atthi
kho   idaṃ   āvuso  cunda  kathāpābhataṃ  bhagavantaṃ  dassanāya  āyāmāvuso
cunda    yena    bhagavā    tenupasaṅkamissāma    upasaṅkamitvā   bhagavato
etamatthaṃ  ārocessāmāti  .  evaṃ  bhanteti  kho  cundo  samaṇuddeso
āyasmato ānandassa paccassosi.
     [735]  Atha  kho  āyasmā  ca  ānando  cundo  ca samaṇuddeso
yena    bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinno   kho  āyasmā  ānando
@Footnote: 1 Ma. Yu. ca.

--------------------------------------------------------------------------------------------- page216.

Bhagavantaṃ etadavoca ayaṃ bhante cundo samaṇuddeso evamāha āyasmā bhante sārīputto parinibbuto idamassa pattacīvaranti . Api ca me bhante madhurakajāto viya kāyo disāpi me na pakkhāyanti dhammāpi maṃ nappaṭibhanti āyasmā sārīputto parinibbutoti sutvā. [736] Kiṃ nu kho [1]- ānanda sārīputto sīlakkhandhaṃ vā ādāya parinibbuto samādhikkhandhaṃ vā ādāya parinibbuto paññākkhandhaṃ vā ādāya parinibbuto vimuttikkhandhaṃ vā ādāya parinibbuto vimutti- ñāṇadassanakkhandhaṃ vā ādāya parinibbutoti . na [2]- kho me [3]- bhante āyasmā sārīputto sīlakkhandhaṃ vā ādāya parinibbuto .pe. Vimuttiñāṇadassanakkhandhaṃ vā ādāya parinibbuto . api ca me bhante āyasmā sārīputto ovādako ahosi [4]- viññāpako sandassako samādapako samuttejako sampahaṃsako akilāsu dhammadesanāya anuggāhako sabrahmacārīnaṃ taṃ mayaṃ āyasmato sārīputtassa dhammojaṃ dhammabhogaṃ dhammānuggahaṃ anussarāmāti. [737] Nanu taṃ ānanda mayā paṭikacceva akkhātaṃ sabbehi piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo taṃ kutettha ānanda labbhā . yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjati. [738] Seyyathāpi ānanda mahato rukkhassa tiṭṭhato sāravato @Footnote: 1 Ma. Yu. te. 2 Ma. Yu. ca. 3 Yu. taṃ. 4 Ma. Yu. otiṇṇo.

--------------------------------------------------------------------------------------------- page217.

Yo mahantataro khandho so palujjeyya . evameva kho ānanda mahato bhikkhusaṅghassa tiṭṭhato sāravato sārīputto parinibbuto taṃ kutettha ānanda labbhā . yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjati . tasmā tiha ānanda attadīpā viharatha attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā. [739] Kathañcānanda bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo . idhānanda bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . vedanāsu citte dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . evaṃ kho ānanda bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo. [740] Ye hi keci ānanda etarahi vā mamaccaye vā attadīpā viharissanti attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā . tamataggemete 1- ānanda bhikkhū bhavissanti ye keci sikkhākāmāti.


             The Pali Tipitaka in Roman Character Volume 19 page 215-217. https://84000.org/tipitaka/read/roman_read.php?B=19&A=4157&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=4157&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=733&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=143              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=733              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6242              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6242              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]