ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [726]  Ekaṃ  samayaṃ  bhagavā  nāḷandāyaṃ  viharati pāvārikambavane.

--------------------------------------------------------------------------------------------- page212.

Atha kho āyasmā sārīputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā sārīputto bhagavantaṃ etadavoca evaṃ pasannāhaṃ 1- bhante bhagavati na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṃ sambodhiyanti . uḷārā kho tyāyaṃ sārīputta āsabhivācā bhāsitā ekaṃso gahito sīhanādo nadito evaṃ pasannāhaṃ bhante bhagavati na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṃ sambodhiyanti. [727] Kinnu te sārīputta ye te ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā sabbe te bhagavanto cetasā ceto paricca viditā evaṃsīlā te bhagavanto ahesuṃ iti vā evaṃdhammā te bhagavanto ahesuṃ iti vā evaṃpaññā te bhagavanto ahesuṃ iti vā evaṃvihārino te bhagavanto ahesuṃ iti vā evaṃvimuttā te bhagavanto ahesuṃ iti vāti. No hetaṃ bhante. [728] Kiṃ pana te sārīputta ye te bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā sabbe te bhagavanto cetasā ceto paricca viditā evaṃsīlā te bhagavanto bhavissanti iti vā evaṃdhammā te bhagavanto bhavissanti iti vā evaṃpaññā te bhagavanto bhavissanti iti vā evaṃvihārino te bhagavanto bhavissanti @Footnote: 1 Ma. pasanno ahaṃ. Yu. pasannohaṃ. evamupari.

--------------------------------------------------------------------------------------------- page213.

Iti vā evaṃvimuttā te bhagavanto bhavissanti iti vāti . no hetaṃ bhante. [729] Kiṃ pana tyāhaṃ sārīputta etarahi arahaṃ sammāsambuddho cetasā ceto paricca vidito evaṃsīlo bhagavā iti vā evaṃdhammo bhagavā iti vā evaṃpañño bhagavā iti vā evaṃvihārī bhagavā iti vā evaṃvimutto bhagavā iti vāti. No hetaṃ bhante. [730] Ettha ca te sārīputta atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyāyañāṇaṃ 1- natthi . atha kiñcarahi tyāhaṃ sārīputta uḷārā āsabhivācā bhāsitā ekaṃso gahito sīhanādo nadito evaṃ pasannāhaṃ bhante bhagavati na cāhu na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṃ sambodhiyanti . na kho me taṃ 2- bhante atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyāyañāṇaṃ atthi api ca dhammanvayo vidito. [731] Seyyathāpi bhante rañño paccantimaṃ nagaraṃ daḷhaddhālaṃ 3- daḷhapākāratoraṇaṃ ekadvāraṃ tatrassa dovāriko paṇḍito byatto medhāvī aññātānaṃ nivāretā ñātānaṃ pavesetā . so tassa nagarassa samantā anupariyāyapathaṃ anukkamamāno na passeyya @Footnote: 1 Ma. cetopariyañṇāṇaṃ. evamupari. 2 Ma. ayaṃ pāṭho natthi. 3 Sī. Yu. @daḷhuddālaṃ. Ma. daḷhuddhāpaṃ.

--------------------------------------------------------------------------------------------- page214.

Pākārasandhiṃ vā pākāravivaraṃ vā antamaso viḷāranissakkanamattaṃpi 1-. Tassa evamassa ye kho keci oḷārikā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vā sabbe te imināva dvārena pavisanti vā nikkhamanti vāti . evameva kho me bhante dhammanvayo vidito yepi te bhante ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā sabbe te bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacittā satta bojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambujjhiṃsu. {731.1} Yepi te bhante bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā sabbe te bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacittā satta bojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambujjhissanti . bhagavāpi bhante etarahi arahaṃ sammāsambuddho pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacitto satta bojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddhoti. [732] Sādhu sādhu sārīputta tasmā tiha tvaṃ sārīputta imaṃ dhammapariyāyaṃ abhikkhaṇaṃ bhāseyyāsi bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ . yesampi hi sārīputta moghapurisānaṃ bhavissati tathāgate @Footnote: 1 Sī. Ma. viḷāranikkamanamattampi. Yu. biḷāranissakkanamattaṃpi.

--------------------------------------------------------------------------------------------- page215.

Kaṅkhā vā vimati vā tesampimaṃ dhammapariyāyaṃ sutvā yā tathāgate kaṅkhā vā vimati vā sā pahīyissatīti.


             The Pali Tipitaka in Roman Character Volume 19 page 211-215. https://84000.org/tipitaka/read/roman_read.php?B=19&A=4093&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=4093&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=726&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=142              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=726              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6119              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6119              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]