ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [714]   Sāvatthiyaṃ  .  bhagavā  .  atha  kho  āyasmā  ānando
pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya     yena    aññataro
bhikkhunūpassayo   tenupasaṅkami   upasaṅkamitvā  paññatte  āsane  nisīdi .
Atha   kho   sambahulā   bhikkhuniyo   yenāyasmā  ānando  tenupasaṅkamiṃsu
upasaṅkamitvā   āyasmantaṃ   ānandaṃ  abhivādetvā  ekamantaṃ  nisīdiṃsu .
Ekamantaṃ   nisinnā  kho  tā  bhikkhuniyo  āyasmantaṃ  ānandaṃ  etadavocuṃ
idha    bhante    ānanda   sambahulā   bhikkhuniyo   catūsu   satipaṭṭhānesu
supatiṭṭhitacittā   viharantiyo  uḷāraṃ  pubbenāparaṃ  visesaṃ  sañjānantīti .
Evametaṃ   bhaginiyo   evametaṃ   bhaginiyo  yo  hi  koci  bhaginiyo  bhikkhu
vā   bhikkhunī   vā  catūsu  satipaṭṭhānesu  supatiṭṭhitacitto  viharati  tassetaṃ
pāṭikaṅkhaṃ   uḷāraṃ   pubbenāparaṃ   visesaṃ   sañjānissatīti   .  atha  kho
āyasmā   ānando   tā   bhikkhuniyo   dhammiyā   kathāya  sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
     [715]  Atha  kho  āyasmā  ānando  sāvatthiyaṃ  piṇḍāya caritvā
pacchābhattaṃ     piṇḍapātapaṭikkanto     yena     bhagavā     tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho    āyasmā   ānando   bhagavantaṃ   etadavoca   idhāhaṃ
bhante   pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   yena   aññataro
Bhikkhunūpassayo     tenupasaṅkamiṃ     upasaṅkamitvā    paññatte    āsane
nisidiṃ   .  atha  kho  bhante  sambahulā  bhikkhuniyo  yenāhaṃ  tenupasaṅkamiṃsu
upasaṅkamitvā    maṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ
nisinnā   kho   bhante   tā   bhikkhuniyo   maṃ   etadavocuṃ  idha  bhante
ānanda    sambahulā   bhikkhuniyo   catūsu   satipaṭṭhānesu   supatiṭṭhitacittā
viharantiyo   uḷāraṃ  pubbenāparaṃ  visesaṃ  sañjānantīti  .  evaṃ  vuttāhaṃ
bhante    tā   bhikkhuniyo   etadavocaṃ   evametaṃ   bhaginiyo   evametaṃ
bhaginiyo   yo   hi   koci   bhaginiyo   bhikkhu   vā   bhikkhunī  vā  catūsu
satipaṭṭhānesu      supatiṭṭhitacitto     viharati     tassetaṃ     pāṭikaṅkhaṃ
uḷāraṃ pubbenāparaṃ visesaṃ sañjānissatīti.
     [716]  Evametaṃ  ānanda  evametaṃ  ānanda yo hi koci ānanda
bhikkhu   vā   bhikkhunī   vā   catūsu  satipaṭṭhānesu  supatiṭṭhitacitto  viharati
tassetaṃ   pāṭikaṅkhaṃ   uḷāraṃ   pubbenāparaṃ   visesaṃ   sañjānissatīti  .
Katamesu catūsu.
     [717]   Idhānanda   bhikkhu   kāye  kāyānupassī  viharati  ātāpī
sampajāno   satimā   vineyya  loke  abhijjhādomanassaṃ  .  tassa  kāye
kāyānupassino    viharato    kāyārammaṇo    vā   uppajjati   kāyasmiṃ
pariḷāho   cetaso   vā   līnattaṃ   bahiddhā   vā   cittaṃ  vikkhipati .
Tena    ānanda   bhikkhunā   kismiñcideva   pasādanīye   nimitte   cittaṃ
paṇidahitabbaṃ    .    tassa    kismiñcideva   pasādanīye   nimitte   cittaṃ
Paṇidahato   pāmujjaṃ   1-   jāyati   pamuditassa   pīti   jāyati  pītimanassa
kāyo    passambhati    passaddhakāyo    sukhaṃ    vedayati   sukhino   cittaṃ
samādhiyati   .   so   iti   paṭisañcikkhati   yassa  khvāhaṃ  atthāya  cittaṃ
paṇidahiṃ   so   me   attho   abhinipphanno   handadāni   paṭisaṃharāmīti .
So   paṭisaṃharati   ceva  na  ca  vitakketi  na  ca  vicāreti  avitakkomhi
avicāro ajjhattaṃ satimā sukhamasmīti pajānāti.
     [718]  Puna  caparaṃ  ānanda  bhikkhu  vedanāsu . Citte. Dhammesu
dhammānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ    .    tassa    dhammesu    dhammānupassino    viharato
dhammārammaṇo    vā    uppajjati   kāyasmiṃ   pariḷāho   cetaso   vā
līnattaṃ   bahiddhā   vā   cittaṃ   vikkhipati   .   tena  ānanda  bhikkhunā
kismiñcideva    pasādanīye    nimitte    cittaṃ   paṇidahitabbaṃ   .   tassa
kismiñcideva     pasādanīye    nimitte    cittaṃ    paṇidahato    pāmujjaṃ
jāyati    pamuditassa    pīti    jāyati    pītimanassa    kāyo   passambhati
passaddhakāyo   sukhaṃ   vedayati   sukhino   cittaṃ   samādhiyati  .  so  iti
paṭisañcikkhati    yassa    khvāhaṃ    atthāya   cittaṃ   paṇidahiṃ   so   me
attho    abhinipphanno    handadāni   paṭisaṃharāmīti   .   so   paṭisaṃharati
ceva   na   ca   vitakketi   na   ca   vicāreti  avitakkomhi  avicāro
ajjhattaṃ    satimā    sukhamasmīti   pajānāti   .   evaṃ   kho   ānanda
paṇidhāya bhāvanā hoti.
@Footnote: 1 Ma. pāmojjaṃ.
     [719]   Kathañca  ānanda  appaṇidhāya  bhāvanā  hoti  .  bahiddhā
ānanda   bhikkhu   cittaṃ   appaṇidhāya   appaṇihitaṃ   me  bahiddhā  cittanti
pajānāti    atha    pacchā    pure    asaṅkhittaṃ   vimuttaṃ   appaṇihitanti
pajānāti    atha   ca   pana   kāye   kāyānupassī   viharāmi   ātāpī
sampajāno satimā sukhamasmīti pajānāti.
     [720]   Bahiddhā   ānanda   bhikkhu   cittaṃ  appaṇidhāya  appaṇihitaṃ
me   bahiddhā   cittanti  pajānāti  atha  pacchā  pure  asaṅkhittaṃ  vimuttaṃ
appaṇihitanti    pajānāti    atha    ca   pana   vedanāsu   vedanānupassī
viharāmi ātāpī sampajāno satimā sukhamasmīti pajānāti.
     [721]   Bahiddhā   ānanda   bhikkhu   cittaṃ  appaṇidhāya  appaṇihitaṃ
me    bahiddhā   cittanti   pajānāti   atha   pacchā   pure   asaṅkhittaṃ
vimuttaṃ   appaṇihitanti   pajānāti   atha   ca   pana   citte  cittānupassī
viharāmi ātāpī sampajāno satimā sukhamasmīti pajānāti.
     [722]   Bahiddhā   ānanda   bhikkhu   cittaṃ  appaṇidhāya  appaṇihitaṃ
me    bahiddhā   cittanti   pajānāti   atha   pacchā   pure   asaṅkhittaṃ
vimuttaṃ   appaṇihitanti   pajānāti   atha   ca   pana  dhammesu  dhammānupassī
viharāmi ātāpī sampajāno satimā sukhamasmīti pajānāti.
     [723]   Evaṃ  kho  ānanda  appaṇidhāya  bhāvanā  hoti  .  iti
kho    ānanda   desitā   mayā   paṇidhāya   bhāvanā   desitā   mayā
appaṇidhāya   bhāvanā   .   yaṃ   ānanda   satthārā   karaṇīyaṃ  sāvakānaṃ
Hitesinā   anukampakena   anukappaṃ   upādāya   kataṃ   vo  taṃ  mayā .
Etāni   ānanda   rukkhamūlāni   etāni  suññāgārāni  .  jhāyathānanda
mā    pamādattha    mā   pacchā   vippaṭisārino   ahuvattha   ayaṃ   vo
amhākaṃ   anusāsanīti   .   idamavoca   bhagavā   .  attamano  āyasmā
ānando bhagavato bhāsitaṃ abhinandīti.
                    Ambapālivaggo paṭhamo.
                        Tassuddānaṃ
         ambapālisato bhikkhu              sālakusalarāsi ca
         sakuṇagghī makkaṭo sūdo         gilāno bhikkhunī 1- vāsakoti.
                     ------------
@Footnote: 1 Ma. bhikkhunūpassayoti.



             The Pali Tipitaka in Roman Character Volume 19 page 206-210. https://84000.org/tipitaka/read/roman_read.php?B=19&A=3987              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=3987              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=714&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=140              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=714              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6054              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6054              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]