ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [708]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati
veluvagāmake  2-  .  tatra  kho  bhagavā  bhikkhū  āmantesi  etha tumhe
bhikkhave    samantā   vesāliyā   yathāmittaṃ   yathāsandiṭṭhaṃ   yathāsambhattaṃ
vassaṃ    upetha    idhevāhaṃ    veluvagāmake   vassaṃ   upagacchāmīti  .
Evambhanteti   kho  te  bhikkhū  bhagavato  paṭissutvā  samantā  vesāliyā
yathāmittaṃ yathāsandiṭṭhaṃ yathāsambhattaṃ vassaṃ upagacchuṃ.
     [709]   Bhagavā   pana  tattheva  veluvagāmake  vassaṃ  upagacchi .
Atha  kho  bhagavato  vassūpagatassa  kharo  ābādho  uppajjati  3-  bāḷhā
vedanā   vattanti   maraṇantikā  .  tatra  sudaṃ  bhagavā  sato  sampajāno
adhivāseti   4-   avihaññamāno   .  atha  kho  bhagavato  etadahosi  na
@Footnote: 1 Ma. Yu. hoti. 2 Ma. veḷuvagāmake. Yu. beluvagāmake. 3 Ma. Yu. uppajji.
@4 Ma. Yu. adhivāsesi.

--------------------------------------------------------------------------------------------- page204.

Kho pana metampaṭirūpaṃ yohamanāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ parinibbāyeyyaṃ yannūnāhaṃ imaṃ ābādhaṃ viriyena paṭippaṇāmetvā jīvitasaṅkhāraṃ adhiṭṭhāya vihareyyanti . atha kho bhagavā taṃ ābādhaṃ viriyena paṭippaṇāmetvā jīvitasaṅkhāraṃ adhiṭṭhāya vihāsi . [1]- atha kho bhagavā gilānā vuṭṭhito aciravuṭṭhito gelaññā [2]- vihārapacchāyāyaṃ paññatte āsane nisīdi. [710] Atha kho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca [3]- diṭṭhaṃ bhante bhagavato khamanīyaṃ diṭṭhaṃ bhante bhagavato yāpanīyaṃ api me bhante madhurakajāto viya kāyo disāpi me na pakkhāyanti dhammāpi maṃ nappaṭibhanti bhagavato gelaññena apica me bhante ahosi kācideva assāsamattā na tāva bhagavā paribbāyissati na tāva bhagavā bhikkhusaṅghaṃ ārabbha kiñcideva udāharatīti. {710.1} Kiṃ panadāni ānanda bhikkhusaṅgho mayi paccāsiṃsati 4-. Desito ānanda mayā dhammo anantaraṃ abāhiraṃ karitvā . Natthānanda tathāgatassa dhammesu ācariyamuṭṭhi . yannūnānanda evamassa ahaṃ bhikkhusaṅghaṃ pariharissāmīti vā mamuddesiko bhikkhusaṅghoti vā . So nūnānanda bhikkhusaṅghaṃ ārabbha kiñcideva udāhareyya . Tathāgatassa kho ānanda na evaṃ hoti ahaṃ bhikkhusaṅghaṃ pariharissāmīti @Footnote: 1 Ma. atha kho bhagavato so ābādho paṭippassambhi. 2 Yu. vihārā nikkhamitvā vihārapacchā @chāyāyaṃ. 3 Ma. diṭṭho me bhante bhagavato phāsu. 4 Ma. paccāsīsati.

--------------------------------------------------------------------------------------------- page205.

Vā mamuddesiko bhikkhusaṅghoti vā . sa kiṃ ānanda tathāgato bhikkhusaṅghaṃ ārabbha kiñcideva udāharissati . etarahi kho panāhaṃ ānanda jiṇṇo vuḍḍho mahallako addhagato vayo anuppatto asītiko me vayo vattati . seyyathāpi ānanda jarasakaṭaṃ 1- veḷumissakena 2- yāpeti evameva kho ānanda veḷumissako 3- maññe tathāgatassa kāyo yāpeti. [711] Yasmiṃ ānanda samaye tathāgato sabbanimittānaṃ amanasikārā ekaccānaṃ vedanānaṃ nirodhā animittaṃ cetosamādhiṃ upasampajja viharati phāsutaraṃ 4- ānanda tasmiṃ samaye tathāgatassa [5]- hoti. Tasmā tihānanda attadīpā viharatha attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā. [712] Kathañca ānanda bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo . idhānanda bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . vedanāsu citte dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . evaṃ kho ānanda bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo dhammadīpo dhammasaraṇo anaññasaraṇo. [713] Ye hi keci ānanda etarahi vā mamaccaye vā attadīpā viharissanti attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā @Footnote: 1 Ma. jajjarasakaṭaṃ. 2-3 Ma. vekhamissakena. Yu. vedhamissakena. 4 Ma. phāsutaro. @5 Ma. kāyo.

--------------------------------------------------------------------------------------------- page206.

Anaññasaraṇā . tamataggeme te ānanda bhikkhū bhavissanti ye keci sikkhākāmāti.


             The Pali Tipitaka in Roman Character Volume 19 page 203-206. https://84000.org/tipitaka/read/roman_read.php?B=19&A=3929&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=3929&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=708&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=139              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=708              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5979              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5979              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]