ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page192.

[685] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca. [686] Sādhu me bhante bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti . evameva panidhekacce moghapurisā maññeva 1- ajjhesanti dhamme ca bhāsite mameva anubandhitabbaṃ maññantīti . Desetu me bhante bhagavā saṅkhittena dhammaṃ desetu sugato saṅkhittena dhammaṃ appeva nāmāhaṃ bhagavato bhāsitassa atthaṃ ājāneyyaṃ 2- appeva nāmāhaṃ bhagavato bhāsitassa dāyādo assanti. [687] Tasmā tiha tvaṃ bhikkhu ādimeva visodhehi kusalesu dhammesu . ko cādi kusalānaṃ dhammānaṃ . sīlaṃ ca suvisuddhaṃ diṭṭhi ca ujukā . yato kho te bhikkhu sīlaṃ ca suvisuddhaṃ bhavissati diṭṭhi ca ujukā . tato tvaṃ bhikkhu sīlaṃ nissāya sīle patiṭṭhāya cattāro satipaṭṭhāne tividhena bhāveyyāsi. Katame cattāro. [688] Idha tvaṃ bhikkhu ajjhattaṃ vā kāye kāyānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . Bahiddhā vā kāye kāyānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . ajjhattabahiddhā @Footnote: 1 Ma. Yu. mañceva. 2 Ma. Yu. jāneyyaṃ.

--------------------------------------------------------------------------------------------- page193.

Vā kāye kāyānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . ajjhattaṃ vā vedanāsu . Bahiddhā vā vedanāsu . ajjhattabahiddhā vā vedanāsu vedanānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ajjhattaṃ vā citte . bahiddhā vā citte . ajjhattabahiddhā vā citte cittānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . ajjhattaṃ vā dhammesu . Bahiddhā vā dhammesu . ajjhattabahiddhā vā dhammesu dhammānupassī viharāhi ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. [689] Yato kho tvaṃ bhikkhu sīlaṃ nissāya sīle patiṭṭhāya ime cattāro satipaṭṭhāne evaṃ tividhena bhāvessasi . tato tuyhaṃ bhikkhu yā ratti vā divaso vā āgamissati vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu no parihānīti. [690] Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja

--------------------------------------------------------------------------------------------- page194.

Viharati khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro ca pana so bhikkhu arahataṃ ahosīti.


             The Pali Tipitaka in Roman Character Volume 19 page 192-194. https://84000.org/tipitaka/read/roman_read.php?B=19&A=3692&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=3692&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=685&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=133              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=685              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5936              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5936              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]