ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page159.

[573] Ekaṃ samayaṃ bhagavā koliyesu viharati haliddavasanannāma koliyānaṃ nigamo . atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya haliddavasanaṃ piṇḍāya pāvisiṃsu . Atha kho tesaṃ bhikkhūnaṃ etadahosi atippago kho tāva haliddavasanaṃ piṇḍāya carituṃ yannūna mayaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmāti. [574] Atha kho te bhikkhū yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃsu upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinne kho te bhikkhū te 1- aññatitthiyā paribbājakā etadavocuṃ. [575] Samaṇo āvuso gotamo sāvakānaṃ evaṃ dhammaṃ deseti etha tumhe bhikkhave pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha tathā dutiyaṃ . tathā tatiyaṃ . tathā catutthaṃ . iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharatha. [576] Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha tathā dutiyaṃ . tathā tatiyaṃ . tathā catutthaṃ . iti uddhamadho tiriyaṃ sabbadhi @Footnote: 1 ma ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page160.

Sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharatha. [577] Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha tathā dutiyaṃ . tathā tatiyaṃ . tathā catutthaṃ . iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharatha. [578] Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha tathā dutiyaṃ . tathā tatiyaṃ . tathā catutthaṃ . iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharathāti. [579] Mayampi kho āvuso sāvakānaṃ evaṃ dhammaṃ desema etha tumhe āvuso pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha .pe. [580] Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha tathā dutiyaṃ . tathā tatiyaṃ . tathā catutthaṃ . iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharathāti. [581] Idha no āvuso ko viseso ko adhippāyaso kinnānākaraṇaṃ samaṇassa vā gotamassa amhākaṃ vā yadidaṃ dhammadesanāya

--------------------------------------------------------------------------------------------- page161.

Vā dhammadesanaṃ anusāsaniyā vā anusāsananti. [582] Atha kho te bhikkhū tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃsu nappaṭikkosiṃsu anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṃsu bhagavato santike etassa bhāsitassa atthaṃ ājānissāmāti. [583] Atha kho te bhikkhū haliddavasane piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ. [584] Idha mayaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya haliddavasanaṃ 1- piṇḍāya pavisimha . tesaṃ no bhante amhākaṃ etadahosi atippago kho tāva haliddavasanaṃ piṇḍāya carituṃ yannūna mayaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmāti. [585] Atha kho mayaṃ bhante yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamimha upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodimha sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdimha . ekamantaṃ nisinne kho amhe bhante te aññatitthiyā paribbājakā etadavocuṃ. [586] Samaṇo āvuso gotamo sāvakānaṃ evaṃ dhammaṃ deseti @Footnote: 1 Ma. Yu. haliddavasane. evamupari.

--------------------------------------------------------------------------------------------- page162.

Etha tumhe bhikkhave pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha .pe. [587] Karuṇāsahagatena cetasā. [588] Muditāsahagatena cetasā. [589] Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha tathā dutiyaṃ . tathā tatiyaṃ . tathā catutthaṃ . iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharathāti. [590] Mayampi kho āvuso sāvakānaṃ evaṃ dhammaṃ desema etha tumhe āvuso pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha .pe. [591] Karuṇāsahagatena cetasā. [592] Muditāsahagatena cetasā. [593] Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha tathā dutiyā . tathā tatiyaṃ . tathā catutthaṃ . iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena

--------------------------------------------------------------------------------------------- page163.

Pharitvā viharathāti. [594] Idha no āvuso ko viseso ko adhippāyaso kinnānākaraṇaṃ samaṇassa vā gotamassa amhākaṃ vā yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsananti. [595] Atha kho mayaṃ bhante tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandimha nappaṭikkosimha anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamimha bhagavato santike etassa bhāsitassa atthaṃ ājānissāmāti. [596] Evaṃvādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā kathaṃ bhāvitā panāvuso mettā cetovimutti kiṃgatikā hoti kimparamā kimphalā kimpariyosānā . kathaṃ bhāvitā panāvuso karuṇā cetovimutti kiṃgatikā hoti kimparamā kimphalā kimpariyosānā . Kathaṃ bhāvitā panāvuso muditā cetovimutti kiṃgatikā hoti kimparamā kimphalā kimpariyosānā . kathaṃ bhāvitā panāvuso upekkhā cetovimutti kiṃgatikā hoti kimparamā kimphalā kimpariyosānāti . Evaṃ puṭṭhā bhikkhave aññatitthiyā paribbājakā na ceva sampāyissanti uttariñca vighātaṃ āpajjissanti . taṃ kissa hetu . yathā taṃ bhikkhave avisayasmiṃ . nāhantaṃ bhikkhave passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra tathāgatena vā

--------------------------------------------------------------------------------------------- page164.

Tathāgatasāvakena vā ito vā pana sutvā. [597] Kathaṃ bhāvitā ca bhikkhave mettā cetovimutti kiṃgatikā hoti kimparamā kimphalā kimpariyosānā . idha bhikkhave bhikkhu mettāsahagataṃ satisambojjhaṅgaṃ bhāveti .pe. mettāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . so sace ākaṅkhati appaṭikūle paṭikūlasaññī vihareyyanti paṭikūlasaññī tattha viharati sace ākaṅkhati paṭikūle appaṭikūlasaññī vihareyyanti appaṭikūlasaññī tattha viharati sace ākaṅkhati appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyyanti paṭikūlasaññī tattha viharati sace ākaṅkhati paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyyanti appaṭikūlasaññī tattha viharati sace ākaṅkhati appaṭikūlañca paṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajānoti upekkhako [1]- tattha viharati sato sampajāno subhaṃ vā kho pana vimokkhaṃ upasampajja viharati . Subhaparamāhaṃ bhikkhave mettācetovimuttiṃ vadāmi . idha paññassa bhikkhuno uttarivimuttiṃ appaṭivijjhato. [598] Kathaṃ bhāvitā ca bhikkhave karuṇā cetovimutti kiṃgatikā hoti kimparamā kimphalā kimpariyosānā . idha bhikkhave bhikkhu karuṇāsahagataṃ satisambojjhaṅgaṃ bhāveti .pe. karuṇāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . @Footnote: 1 Ma. ca.

--------------------------------------------------------------------------------------------- page165.

So sace ākaṅkhati appaṭikūle paṭikūlasaññī vihareyyanti paṭikūlasaññī tattha viharati .pe. sace ākaṅkhati appaṭikūlañca paṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajānoti upekkhako tattha viharati sato sampajāno sabbaso vā pana rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati . ākāsānañcāyatanaparamāhaṃ bhikkhave karuṇācetovimuttiṃ vadāmi . idha paññassa bhikkhuno uttarivimuttiṃ appaṭivijjhato. [599] Kathaṃ bhāvitā ca bhikkhave muditācetovimutti kiṃgatikā hoti kimparamā kimphalā kimpariyosānā . idha bhikkhave bhikkhu muditāsahagataṃ satisambojjhaṅgaṃ bhāveti .pe. muditāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . so sace ākaṅkhati appaṭikūle paṭikūlasaññī vihareyyanti paṭikūlasaññī tattha viharati .pe. sace ākaṅkhati appaṭikūlañca paṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajānoti upekkhako tattha viharati sato sampajāno sabbaso vā pana ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati . Viññāṇañcāyatanaparamāhaṃ bhikkhave muditācetovimuttiṃ vadāmi. Idha paññassa bhikkhuno uttarivimuttiṃ appaṭivijjhato.

--------------------------------------------------------------------------------------------- page166.

[600] Kathaṃ bhāvitā ca bhikkhave upekkhācetovimutti kiṃgatikā hoti kimparamā kimphalā kimpariyosānā . idha bhikkhave bhikkhu upekkhāsahagataṃ satisambojjhaṅgaṃ bhāveti .pe. upekkhāsahagataṃ upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . so sace ākaṅkhati appaṭikūle paṭikūlasaññī vihareyyanti paṭikūlasaññī tattha viharati sace ākaṅkhati paṭikūle appaṭikūlasaññī vihareyyanti appaṭikūlasaññī tattha viharati sace ākaṅkhati appaṭikūle ca paṭikūle ca paṭikūlasaññī vihareyyanti paṭikūlasaññī tattha viharati sace ākaṅkhati paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyyanti appaṭikūlasañña tattha viharati sace ākaṅkhati appaṭikūlañca paṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato sampajānoti upekkhako tattha viharati sato sampajāno sabbaso vā pana viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati . ākiñcaññāyatanaparamāhaṃ bhikkhave upekkhācetovimuttiṃ vadāmi . idha paññassa bhikkhuno uttarivimuttiṃ appaṭivijjhatoti.


             The Pali Tipitaka in Roman Character Volume 19 page 159-166. https://84000.org/tipitaka/read/roman_read.php?B=19&A=3037&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=3037&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=573&items=28              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=126              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=573              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5239              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5239              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]