ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [420] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Tena   kho   pana   samayena   āyasmā    mahāmoggallāno   gijjhakūṭe
pabbate viharati ābādhiko dukkhito bāḷhagilāno.
     [421]   Atha   kho   bhagavā   sāyaṇhasamayaṃ  paṭisallānā  vuṭṭhito
yenāyasmā   mahāmoggallāno   tenupasaṅkami   upasaṅkamitvā   paññatte
āsane   nisīdi   .   nisajja   kho  bhagavā  āyasmantaṃ  mahāmoggallānaṃ
etadavoca   kacci   te   moggallāna   khamanīyaṃ   kacci   yāpanīyaṃ  kacci
dukkhā    vedanā    paṭikkamanti   no   abhikkamanti   .   paṭikkamosānaṃ
paññāyati   no   abhikkamoti   .   na  me  bhante  khamanīyaṃ  na  yāpanīyaṃ
bāḷhā    me   dukkhā   vedanā   abhikkamanti   no   paṭikkamanti  .
Abhikkamosānaṃ paññāyati no paṭikkamoti.
     [422]   Sattime   moggallāna   bojjhaṅgā  mayā  sammadakkhātā
bhāvitā   bahulīkatā   abhiññāya   sambodhāya   nibbānāya   saṃvattanti .
Katame satta.
     [423]   Satisambojjhaṅgo   kho  moggallāna  mayā  sammadakkhāto
bhāvito   bahulīkato   abhiññāya   sambodhāya  nibbānāya  saṃvattati  .pe.
Upekkhāsambojjhaṅgo   kho   moggallāna   mayā  sammadakkhāto  bhāvito
bahulīkato   abhiññāya   sambodhāya   nibbānāya   saṃvattati  .  ime  kho
moggallāna   satta   bojjhaṅgā  mayā  sammadakkhātā  bhāvitā  bahulīkatā
abhiññāya sambodhāya nibbānāya saṃvattantīti.
     [424]   Taggha   bhagavā  bojjhaṅgā  taggha  sugata  bojjhaṅgāti .
Idamavoca   bhagavā   .   attamano  āyasmā  mahāmoggallāno  bhagavato
bhāsitaṃ   abhinandi   .   vuṭṭhāhi   cāyasmā   mahāmoggallāno   tamhā
ābādhā    tathā    pahīno    cāyasmato    mahāmoggallānassa    so
ābādho ahosīti.



             The Pali Tipitaka in Roman Character Volume 19 page 115-116. https://84000.org/tipitaka/read/roman_read.php?B=19&A=2185              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=2185              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=420&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=88              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=420              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4685              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4685              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]