ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [415] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Tena   kho   pana   samayena  āyasmā  mahākassapo  pipphaliguhāyaṃ  viharati
ābādhiko dukkhito bāḷhagilāno.
     [416]   Atha   kho   bhagavā   sāyaṇhasamayaṃ  paṭasallānā  vuṭṭhito
yenāyasmā    mahākassapo    tenupasaṅkami    upasaṅkamitvā    paññatte
āsane  nisīdi  .  nisajja  kho  bhagavā  āyasmantaṃ  mahākassapaṃ etadavoca
kacci   te   kassapa   khamanīyaṃ   kacci   yāpanīyaṃ   kacci  dukkhā  vedanā
paṭikkamanti    no    abhikkamanti    .   paṭikkamosānaṃ   paññāyati   no
abhikkamoti  .  na  me  bhante  khamanīyaṃ  na  yāpanīyaṃ  bāḷhā  me dukkhā
vedanā    abhikkamanti    no    paṭikkamanti    abhikkamosānaṃ   paññāyati
no paṭikkamoti.
     [417]  Sattime  kassapa  bojjhaṅgā  mayā  sammadakkhātā  bhāvitā
bahulīkatā abhiññāya sambodhāya nibbānāya saṃvattanti. Katame satta.
     [418]  Satisambojjhaṅgo  kho  kassapa  mayā  sammadakkhāto bhāvito
bahulīkato    abhiññāya    sambodhāya    nibbānāya    saṃvattati    .pe.
Upekkhāsambojjhaṅgo  kho  kassapa  mayā  sammadakkhāto  bhāvito bahulīkato
abhiññāya   sambodhāya   nibbānāya   saṃvattati   .   ime   kho  kassapa
satta   bojjhaṅgā   mayā   sammadakkhātā   bhāvitā  bahulīkatā  abhiññāya
sambodhāya nibbānāya saṃvattantīti.
     [419]   Taggha   bhagavā  bojjhaṅgā  taggha  sugata  bojjhaṅgāti .
Idamavoca   bhagavā  .  attamano  āyasmā  mahākassapo  bhagavato  bhāsitaṃ
abhinandi   .   vuṭṭhāhi   1-   cāyasmā  mahākassapo  tamhā  ābādhā
tathā pahīno cāyasmato mahākassapassa so ābādho ahosīti.
@Footnote: 1 vuṭṭhahi itipi pāṭho.



             The Pali Tipitaka in Roman Character Volume 19 page 113-114. https://84000.org/tipitaka/read/roman_read.php?B=19&A=2161              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=2161              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=415&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=87              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=415              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4678              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4678              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]