ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [383]   Ekaṃ   samayaṃ   āyasmā   sārīputto  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tatra  kho  āyasmā  sārīputto
bhikkhū  āmantesi  āvuso bhikkhaveti. Āvusoti [1]- te bhikkhū āyasmato
sārīputtassa    paccassosuṃ    .    āyasmā    sārīputto   etadavoca
sattime   āvuso   bojjhaṅgā   .   katame  satta  .  satisambojjhaṅgo
dhammavicayasambojjhaṅgo         viriyasambojjhaṅgo        pītisambojjhaṅgo
passaddhisambojjhaṅgo    samādhisambojjhaṅgo    upekkhāsambojjhaṅgo   .
Ime kho āvuso satta bojjhaṅgā.
     [384]  Imesaṃ  khvāhaṃ  āvuso  sattannaṃ  bojjhaṅgānaṃ  yena yena
@Footnote: 1 Ma. kho.

--------------------------------------------------------------------------------------------- page103.

Bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṃ viharituṃ tena tena bojjhaṅgena pubbaṇhasamayaṃ viharāmi yena yena bojjhaṅgena ākaṅkhāmi majjhantikasamayaṃ viharituṃ tena tena bojjhaṅgena majjhantikasamayaṃ viharāmi yena yena bojjhaṅgena ākaṅkhāmi sāyaṇhasamayaṃ viharituṃ tena tena bojjhaṅgena sāyaṇhasamayaṃ viharāmi. [385] Satisambojjhaṅgo iti ce me āvuso hoti appamāṇoti me hoti susamāraddhoti me hoti tiṭṭhantaṃ [1]- tiṭṭhatīti pajānāmi sacepi me cavati idappaccayā me cavatīti pajānāmi .pe. [386] Upekkhāsambojjhaṅgo iti ce me āvuso hoti appamāṇoti me hoti susamāraddhoti me hoti tiṭṭhantaṃ tiṭṭhatīti pajānāmi sacepi me cavati idappaccayā me cavatīti pajānāmi. [387] Seyyathāpi āvuso rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa so yaṃ yadeva dussayugaṃ ākaṅkheyya pubbaṇhasamayaṃ pārupituṃ tantadeva dussayugaṃ pubbaṇhasamayaṃ pārupeyya yaṃ yadeva dussayugaṃ ākaṅkheyya majjhantikasamayaṃ pārupituṃ tantadeva dussayugaṃ majjhantikasamayaṃ pārupeyya yaṃ yadeva dussayugaṃ ākaṅkheyya sāyaṇhasamayaṃ pārupituṃ tantadeva dussayugaṃ sāyaṇhasamayaṃ pārupeyya . evameva kho ahaṃ āvuso imesaṃ sattannaṃ bojjhaṅgānaṃ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṃ viharituṃ tena tena bojjhaṅgena pubbaṇhasamayaṃ @Footnote: 1 Ma. Yu. ca naṃ. evamupari.

--------------------------------------------------------------------------------------------- page104.

Viharāmi yena yena bojjhaṅgena ākaṅkhāmi majjhantikasamayaṃ viharituṃ tena tena bojjhaṅgena majjhantikasamayaṃ viharāmi yena yena bojjhaṅgena ākaṅkhāmi sāyaṇhasamayaṃ viharituṃ tena tena bojjhaṅgena sāyaṇhasamayaṃ viharāmi. [388] Satisambojjhaṅgo iti ce me āvuso hoti appamāṇoti me hoti susamāraddhoti me hoti tiṭṭhantaṃ tiṭṭhatīti pajānāmi sacepi me cavati idappaccayā me cavatīti pajānāmi .pe. [389] Upekkhāsambojjhaṅgo iti ce me āvuso hoti appamāṇoti me hoti susamāraddhoti me hoti tiṭṭhantaṃ tiṭṭhatīti pajānāmi sacepi me cavati idappaccayā me cavatīti pajānāmīti.


             The Pali Tipitaka in Roman Character Volume 19 page 102-104. https://84000.org/tipitaka/read/roman_read.php?B=19&A=1943&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=1943&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=383&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=77              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=383              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4587              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4587              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]