ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [25]  Sāvatthīnidānaṃ  .  atha  kho  sambahulā  bhikkhū  yena  bhagavā
tenupasaṅkamiṃsu     upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ
idha   no   bhante   aññatitthiyā   paribbājakā   amhe  evaṃ  pucchanti
kimatthiyaṃ   āvuso   samaṇe   gotame   brahmacariyaṃ   vussatīti   .  evaṃ
puṭṭhā    mayaṃ    bhante    tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ   evaṃ
byākaroma    dukkhassa   kho   āvuso   pariññatthaṃ   bhagavati   brahmacariyaṃ
vussatīti   .   kacci   mayaṃ   bhante   evaṃ  puṭṭhā  evaṃ  byākaramānā
vuttavādino    ceva    bhagavato    homa   na   ca   bhagavantaṃ   abhūtena
abbhācikkhāma    dhammassa    cānudhammaṃ    byākaroma    na    ca   koci
sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti .
     [26]   Taggha  tumhe  bhikkhave  evaṃ  puṭṭhā  evaṃ  byākaramānā
vuttavādino  ceva  me  hotha  na  ca  maṃ  abhūtena  abbhācikkhatha  dhammassa
cānudhammaṃ   byākarotha   na  ca  koci  sahadhammiko  vādānuvādo  gārayhaṃ
ṭhānaṃ āgacchati dukkhassa hi pariññatthaṃ mayi brahmacariyaṃ vussati.
     [27]   Sace   vo   bhikkhave   aññatitthiyā   paribbājakā  evaṃ
puccheyyuṃ    atthi    panāvuso    maggo    atthi    paṭipadā   etassa
@Footnote: 1 Yu. etadattaniyaṃ bhūtaṃ.
Dukkhassa    pariññāyāti   .   evaṃ   puṭṭhā   tumhe   bhikkhave   tesaṃ
aññatitthiyānaṃ    paribbājakānaṃ    evaṃ    byākareyyātha    atthi   kho
āvuso maggo atthi paṭipadā etassa dukkhassa pariññāyāti.
     [28]   Katamo   ca   bhikkhave   maggo  katamā  paṭipadā  etassa
dukkhassa   pariññāyāti   .   ayameva   ariyo   aṭṭhaṅgiko   maggo .
Seyyathīdaṃ   .   sammādiṭṭhi   .pe.   sammāsamādhi   .   ayaṃ   bhikkhave
maggo    ayaṃ   paṭipadā   etassa   dukkhassa   pariññāyāti   .   evaṃ
puṭṭhā   tumhe   bhikkhave   tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ   evaṃ
byākareyyāthāti.



             The Pali Tipitaka in Roman Character Volume 19 page 8-9. https://84000.org/tipitaka/read/roman_read.php?B=19&A=139              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=139              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=25&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=25              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4047              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4047              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]