ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [282]   Sāvatthīnidānaṃ  .  seyyathāpi  bhikkhave  ākāse  vividhā
vātā    vāyanti    puratthimāpi   vātā   vāyanti   pacchimāpi   vātā
vāyanti    uttarāpi    vātā   vāyanti   dakkhiṇāpi   vātā   vāyanti
sarajāpi   vātā   vāyanti   arajāpi   vātā   vāyanti  sītāpi  vātā
vāyanti    uṇhāpi    vātā    vāyanti   parittāpi   vātā   vāyanti
adhimattāpi   vātā  vāyanti  .  evameva  kho  bhikkhave  bhikkhuno  ariyaṃ
aṭṭhaṅgikaṃ    maggaṃ    bhāvayato   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bahulīkaroto
cattāropi     satipaṭṭhānā     bhāvanāpāripūriṃ    gacchanti    cattāropi
sammappadhānā     bhāvanāpāripūriṃ    gacchanti    cattāropi    iddhipādā
bhāvanāpāripūriṃ   gacchanti   pañcapi   indriyāni   bhāvanāpāripūriṃ  gacchanti
pañcapi     balāni    bhāvanāpāripūriṃ    gacchanti    sattapi    bojjhaṅgā
bhāvanāpāripūriṃ gacchanti.
     [283]  Kathañca  bhikkhave bhikkhuno ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvayato ariyaṃ
aṭṭhaṅgikaṃ   maggaṃ   bahulīkaroto   cattāropi  satipaṭṭhānā  bhāvanāpāripūriṃ
gacchanti     cattāropi     sammappadhānā     bhāvanāpāripūriṃ    gacchanti
cattāropi   iddhipādā   bhāvanāpāripūriṃ   gacchanti   pañcapi   indriyāni
Bhāvanāpāripūriṃ    gacchanti    pañcapi   balāni   bhāvanāpāripūriṃ   gacchanti
sattapi   bojjhaṅgā   bhāvanāpāripūriṃ   gacchanti   .  idha  bhikkhave  bhikkhu
sammādiṭṭhiṃ    bhāveti    .pe.    sammāsamādhiṃ   bhāveti   vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   .   evaṃ   kho  bhikkhave
bhikkhuno   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāvayato   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ
bahulīkaroto     cattāropi    satipaṭṭhānā    bhāvanāpāripūriṃ    gacchanti
cattāropi     sammappadhānā    bhāvanāpāripūriṃ    gacchanti    cattāropi
iddhipādā      bhāvanāpāripūriṃ      gacchanti     pañcapi     indriyāni
bhāvanāpāripūriṃ      gacchanti      pañcapi     balāni     bhāvanāpāripūriṃ
gacchanti sattapi bojjhaṅgā bhāvanāpāripūriṃ gacchantīti.



             The Pali Tipitaka in Roman Character Volume 19 page 74-75. https://84000.org/tipitaka/read/roman_read.php?B=19&A=1371              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=1371              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=282&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=56              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=282              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4375              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4375              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]