ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page583.

Āmakadhaññapeyyāle tatiyavaggo navamo [1776] Evameva kho bhikkhave appakā te sattā ye naccagītavādita- visūkadassanā paṭiviratā atha kho eteva bahutarā sattā ye naccagītavāditavisūkadassanā appaṭiviratā. Taṃ kissa hetu .pe. [1777] Evameva kho bhikkhave appakā te sattā ye uccāsayanamahāsayanā paṭiviratā atha kho eteva bahutarā sattā ye uccāsayanamahāsayanā appaṭiviratā .pe. [1778] Evameva kho bhikkhave appakā te sattā ye jātarūparajatapaṭiggahaṇā paṭiviratā atha kho eteva bahutarā sattā ye jātarūparajatapaṭiggahaṇā appaṭiviratā .pe. [1779] Evameva kho bhikkhave appakā te sattā ye āmakadhaññapaṭiggahaṇā paṭiviratā atha kho eteva bahutarā sattā ye āmakadhaññapaṭiggahaṇā appaṭiviratā .pe. [1780] Evameva kho bhikkhave appakā te sattā ye āmakamaṃsa- paṭiggahaṇā paṭiviratā atha kho eteva bahutarā sattā ye āmakamaṃsapaṭiggahaṇā appaṭiviratā .pe. [1781] Evameva kho bhikkhave appakā te sattā ye itthīkumārikapaṭiggahaṇā paṭiviratā atha kho eteva bahutarā sattā ye itthīkumārikapaṭiggahaṇā appaṭiviratā .pe.

--------------------------------------------------------------------------------------------- page584.

[1782] Evameva kho bhikkhave appakā te sattā ye dāsīdāsapaṭiggahaṇā paṭiviratā atha kho eteva bahutarā sattā ye dāsīdāsapaṭiggahaṇā appaṭiviratā .pe. [1783] Evameva kho bhikkhave appakā te sattā ye ajeḷakapaṭiggahaṇā paṭiviratā atha kho eteva bahutarā sattā ye ajeḷakapaṭiggahaṇā appaṭiviratā .pe. [1784] Evameva kho bhikkhave appakā te sattā ye kukkuṭasūkarapaṭiggahaṇā paṭiviratā atha kho eteva bahutarā sattā ye kukkuṭasūkarapaṭiggahaṇā appaṭiviratā .pe. [1785] Evameva kho bhikkhave appakā te sattā ye hatthigavassavaḷavāpaṭiggahaṇā 1- paṭiviratā atha kho eteva bahutarā sattā ye hatthigavassavaḷavāpaṭiggahaṇā appaṭiviratā. Vaggo. Uddānaṃ naccaṃ sayanaṃ rajataṃ dhaññaṃ maṃsaṃ kumārikā 2- dāsī ajeḷakañceva kukkuṭasūkarahatthinoti. --------------- @Footnote: 1 Ma. ... vaḷavapaṭiggahaṇā. evamuparipi. 2 Yu. kumāriyaṃ.


             The Pali Tipitaka in Roman Character Volume 19 page 583-584. https://84000.org/tipitaka/read/roman_read.php?B=19&A=11360&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=11360&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1776&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=443              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1776              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8448              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8448              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]