ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1746]   Seyyathāpi  bhikkhave  sineru  pabbatarājā  2-  parikkhayaṃ
pariyādānaṃ   gaccheyya   ṭhapetvā  satta  muggamattiyo  pāsāṇasakkharā .
Taṃ  kiṃ  maññatha  bhikkhave  katamaṃ  nu  kho  bahutaraṃ  .  yaṃ  3- vā sinerussa
pabbatarājassa    parikkhīṇaṃ    pariyādinnaṃ   yā   ca   satta   muggamattiyo
pāsāṇasakkharā     avasiṭṭhāti     .     etadeva    bhante    bahutaraṃ
sinerussa    pabbatarājassa    yadidaṃ   parikkhīṇaṃ   pariyādinnaṃ   appamattikā
@Footnote: 1 Ma. vā. 2 Ma. Yu. pabbatarājāyaṃ. 3 Ma. Yu. yā.

--------------------------------------------------------------------------------------------- page571.

Satta muggamattiyo pāsāṇasakkharā avasiṭṭhā saṅkhampi na upenti upanidhampi na upenti kalabhāgampi na upenti sinerussa pabbatarājassa parikkhīṇaṃ pariyādinnaṃ upanidhāya satta muggamattiyo pāsāṇasakkharā avasiṭṭhāti. {1746.1} Evameva kho bhikkhave ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ appamattakaṃ avasiṭṭhaṃ saṅkhampi na upeti upanidhampi na upeti kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuṃparamatā . yo idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti . tasmā tiha bhikkhave idaṃ dukkhanti yogo karaṇīyo .pe. Ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti. Papātavaggo pañcamo. Tassuddānaṃ cintā papāto pariḷāho kūṭaṃ vālandhakārinaṃ 1- chiggaḷena ca dve vuttā sineru apare duveti. --------------- @Footnote: 1 Sī. kuṭaṅgalandhakārinaṃ. Ma. kūṭaṃ vālandhakāro ca. Yu. kuṭāgārandhakārinaṃ.


             The Pali Tipitaka in Roman Character Volume 19 page 570-571. https://84000.org/tipitaka/read/roman_read.php?B=19&A=11120&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=11120&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1746&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=430              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1746              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]