ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

     [1739]   Atthi  bhikkhave  lokantarikā  aghā  asaṃvutā  andhakārā
andhakāratimisā       yatthapimesaṃ      candimasuriyānaṃ      evaṃmahiddhikānaṃ
evaṃmahānubhāvānaṃ ābhāya 2- nānubhontīti.
     [1740]   Evaṃ   vutte   aññataro   bhikkhu  bhagavantaṃ  etadavoca
mahā  vata  so  bhante  andhakāro  sumahā  vata  so  bhante  andhakāro
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Po. Yu. ābhā.
Atthi   nu   kho   bhante   etamhā   andhakārā   añño   andhakāro
mahantataro   ca   bhayānakataro   cāti   .   atthi  kho  bhikkhu  etamhā
andhakārā   añño   andhakāro   mahantataro  ca  bhayānakataro  cāti .
Katamo  pana  bhante  etamhā  andhakārā  añño  andhakāro  mahantataro
ca bhayānakataro cāti.
     [1741]  Ye  hi  keci  bhikkhu  samaṇā  vā  brāhmaṇā  vā  idaṃ
dukkhanti   yathābhūtaṃ   nappajānanti  .pe.  ayaṃ  dukkhanirodhagāminī  paṭipadāti
yathābhūtaṃ   nappajānanti   .   te  jātisaṃvattanikesu  saṅkhāresu  abhiramanti
.pe.   abhiratā   .   abhisaṅkharonti   .  abhisaṅkharitvā  jātandhakārampi
papatanti      jarandhakārampi     papatanti     maraṇandhakārampi     papatanti
sokaparidevadukkhadomanassupāyāsandhakārampi     papatanti    .    te    na
parimuccanti   jātiyā   jarāya   maraṇena   sokehi   paridevehi  dukkhehi
domanassehi upāyāsehi na parimuccanti dukkhasmāti vadāmi.
     [1742]  Ye  ca  kho  keci  bhikkhu  samaṇā  vā  brāhmaṇā  vā
idaṃ    dukkhanti    yathābhūtaṃ   pajānanti   .pe.   ayaṃ   dukkhanirodhagāminī
paṭipadāti   yathābhūtaṃ   pajānanti   .   te   jātisaṃvattanikesu  saṅkhāresu
nābhiramanti   .pe.   anabhiratā  .  na  abhisaṅkharonti  .  anabhisaṅkharitvā
jātandhakārampi   na   papatanti  jarandhakārampi  na  papatanti  maraṇandhakārampi
na       papatanti      sokaparidevadukkhadomanassupāyāsandhakārampi      na
papatanti   .   te   parimuccanti   jātiyā   jarāya   maraṇena   sokehi
Paridevehi   dukkhehi   domanassehi   upāyāsehi  parimuccanti  dukkhasmāti
vadāmi   .  tasmā  tiha  bhikkhave  idaṃ  dukkhanti  yogo  karaṇīyo  .pe.
Ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.



             The Pali Tipitaka in Roman Character Volume 19 page 566-568. https://84000.org/tipitaka/read/roman_read.php?B=19&A=11039              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=11039              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1739&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=426              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1739              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]