ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page548.

Sīsapāpaṇṇavaggo catuttho [1712] Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati sīsapāvane . Atha kho bhagavā parittāni sīsapāpaṇṇāni pāṇinā gahetvā bhikkhū āmantesi taṃ kiṃ maññatha bhikkhave katamaṃ nu kho bahutaraṃ . yāni vā mayā parittāni sīsapāpaṇṇāni pāṇinā gahitāni yadidaṃ upari sīsapāvaneti . appamattakāni bhante bhagavatā parittāni sīsapāpaṇṇāni pāṇinā gahitāni atha kho etāneva bahutarāni yadidaṃ upari sīsapāvaneti . evameva kho bhikkhave etadeva bahutaraṃ yaṃ vo mayā abhiññāya anakkhātaṃ [1]- . kasmā cetaṃ bhikkhave mayā anakkhātaṃ . na hetaṃ bhikkhave atthasañhitaṃ nādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Tasmātaṃ mayā anakkhātaṃ. [1713] Kiñci bhikkhave mayā akkhātaṃ . idaṃ dukkhanti bhikkhave mayā akkhātaṃ ayaṃ dukkhasamudayoti mayā akkhātaṃ ayaṃ dukkhanirodhoti mayā akkhātaṃ ayaṃ dukkhanirodhagāminī paṭipadāti mayā akkhātaṃ . Kasmā cetaṃ bhikkhave mayā akkhātaṃ . etañhi bhikkhave atthasañhitaṃ etaṃ ādibrahmacariyakaṃ etaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati . tasmātaṃ [2]- @Footnote: 1 Yu. appamattakaṃ akkhātaṃ. 2 Ma. mayā.

--------------------------------------------------------------------------------------------- page549.

Akkhātaṃ . tasmā tiha bhikkhave idaṃ dukkhanti yogo karaṇīyo .pe. Ayaṃ dukkhanirodhagāminī paṭipadāti yogo karaṇīyoti.


             The Pali Tipitaka in Roman Character Volume 19 page 548-549. https://84000.org/tipitaka/read/roman_read.php?B=19&A=10660&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=19&A=10660&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=19&item=1712&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=19&siri=411              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=19&i=1712              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8331              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8331              Contents of The Tipitaka Volume 19 https://84000.org/tipitaka/read/?index_19 https://84000.org/tipitaka/english/?index_19

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]